________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्ग: 1
श्योपडदुर्गपदम्याक्यालङ्कृतम् ।
अद्य चन्द्रोदये चन्द्रमुखि ! चन्द्रमहीपतिः । त्वदङ्गसङ्गभङ्गीषु, मरालायितुमेष्यति ॥ ४६७ ॥ यद् रम्यं तद् विधाताऽस्मीत्युक्त्वा चेटीं विसृज्य ताम् । गौरी व्यचिन्तयच्चितेऽतीव तीव्रसतीव्रता ।। ४६८ ॥ हठादपि शठात्माsसौ, शीलरत्नमलिम्लुचः । मम भावी ततः पत्युरेवानुगमनं वरम् ॥ ४६९ ।। ध्यात्वेति सा निशावकत्रे, विपक्त्रिमतमश्वये । पतिप्रयाणकाध्वानमाक्रामत कोमलक्रमा || ४७० ॥ रयाद् भयात् प्रयान्ती सा, निशायां वासरोऽपि च । अटव्यां सायमन्येद्युः कञ्चिद् यक्षालयं ययौ ।। ४७१ ॥ श्रान्ता सुष्वाप सा तत्र, पवित्रे यक्षसमनि । गुह्यको कामश्चाभूत् तद्भूपनिरूपणात् ।। ४७२ ।
,
स कृताद्भुतशङ्गारः स्फारमारविकारवान् । व्याजहार मुखं पश्यन्नस्या निद्राणलोचनम् ॥ ४७३ ॥ अम्भोजलोचने निद्रां मुञ्च मां द्राग् विलोकय । मन्मथव्यथितस्यास्य, सुभगे ! शरणं भव ॥ ४७४ ॥ निद्रादरिद्रनेत्रा सा, पश्यति स्म पुरस्तुरम् । विभूषाभासुरं चन्द्रवदना मदनातुरम् ॥ ४७५ ॥
For Private And Personal Use Only
[२४१
स स्माहाश्लिष्य मां यक्षमुख्यमक्षतवैभवम् । भव भामिनि ! भूताऽपि मनुष्येष्वमरी क्षणात् ॥ ४७६ ॥ स्मराम्भोधेस्तरी तारतारुण्यारण्य सद्मनि ।
त्वं कुरङ्गाक्षि 1 कारुण्यं कुरुष्व मयि तत्प्लुते ॥ ४७७ ॥ मन्यसे चेन्न मद्राचमबले ! तबलादपि ।
एकान्ते कान्तवत् कान्तां, भजिष्ये त्वां स्ववेश्मगाम् ||४७८ ॥