________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२] श्रीश्रीधरचरितमहाकाव्यम् । [चतुर्थः
भक्ति व्यनक्ति नो पित्रोन मुनक्ति न वक्त्यपि । न युनक्ति न सधीचीः, सा भिन्ना कामशक्तिभिः ॥ ९१ ॥ अथो किमिति जल्पाके, राज्ञि स्मित्वाऽऽह धीसखः । कुमारे क्रियतां दण्डस्तद्भुजापाशबन्धनम् ।। ९२ ॥ मुदितेष्यथ सभ्येषु, भूपतिः श्रेष्ठिनं जगौ। कुरु वैवाहिकं काय, सोऽपि दृष्टो गृहं ययौ ।। ९३ ।। लग्ने मौहर्तिकर्दत्ते, प्रवृत्तेऽथ महोत्सवे । कुमारः प्रातरन्येारचलद् क्रीडितुं वने ।। ९४ ॥ पुरान्तरा ब्रजप, पुरः कुस्वरडिण्डिमम् । क्रन्दन्नारीनरं वीक्ष्य, कुणयं भृत्यमब्रवीत् ।। ९५ ॥ मृतः क इति सोवादीनयमारस्य मन्त्रिणः । बाला कनकमालाऽऽख्या, मालावद् गुणशालिनी ।। ९६ ॥ निशि ध्वान्ते भुजङ्गेन, गृहीता करपल्लवे । जीवितेनोज्झिता युक्तं, सा याति पितृमन्दिरम् ॥ ९७।।
दु० व्या०-भुजगेन, पक्षे गणिकापतिना । पक्षे जीवितस्य इन:स्वामी-भर्ता, तेन त्यक्ता । पितृमन्दिरं पक्षे स्मशानम् ॥ ९७ ॥
कुमारोऽवम् द्रुतं याहि. मृतकं स्थापय क्षणम् । अयं तथाकृते तेन, तत्र गत्वा व्यलोकयत् ॥ ९८ ॥ तेन गारुडमन्त्रेणाभिमन्त्रिनजलोक्षणात् । क्षणाद् विचक्षणाय्येणोजीविता सा मृगेक्षणा ॥ ९९ ॥ दु० व्या०-उक्षणात्-सेचनात् ॥ ९९ ॥
For Private And Personal Use Only