________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्गः ]
स्वोपज्ञदुर्गपदव्यास्थालङ्कृतम् ।
हर्षोन्मत्ते जने बाला, सा सुखं तन्मुखं पपौ । मन्त्री कन्यां गृहं निन्ये, धन्यंमन्यो महोत्सवैः ॥ १०० ॥
Acharya Shri Kailassagarsuri Gyanmandir
कुमारेऽपि वनं गत्वा, रन्त्वा प्राप्ते स्वमाश्रयम् । नय सारसभामेत्य, नत्वा भूपं व्यजिज्ञपत् ॥ १०१ ॥ उज्जीविता कुमारेण, परं मारेण मे सुता । दूयते वारणेऽप्यस्य, तमेव शरणं कुरु ॥ १०२ ॥ प्रपने भूभुजा सोsपि, वैवाहिकविधिं व्यधात् । स्वजनाशाभिराकृष्ट, इवा गाल्लग्नवासरः || १०३ ॥ कुमारः कृतशृङ्गारः, करीन्द्रमधिरूढवान् । धृतच्छत्रः स्फुरच्चारुचामरः स रुचामरः ॥ १०४ ॥ दु० व्या० - रुचा अमरः ॥ १०४ ॥
वर्ण्यमान गुणैर्भर्वणिनीगीतमङ्गलः । स प्राप मण्डपागारद्वारं तोरणमण्डितम् ॥ १०५ ॥
कृतोचितक्रियो बिन्दुवधूवृन्दैः क्षणे क्षणे । मृगेक्षणे उपयेमे, क्षणेऽसौ लग्नलक्षणे ॥
दु० व्या० - बिन्दुः- निपुणः । मृगेक्षणे द्वे ॥
१०६ ॥
For Private And Personal Use Only
१०६ ॥
जनितस्वजनानन्दः, कृते यौतुककौतुके । समहं स गृहं प्राप, वीक्षमाणः पुरीजनः ॥ १०७ ॥
[1
दु० व्या० - यौतुकम् - युतयोर्देयम्, कौ - पृथिव्याम् ॥ १०७ ॥ रतिप्रीतिसमं पौरैस्तस्य वीक्ष्य वधूद्वयम् । ऊचे पृथिव्यामयं मारः कुमारत्वं ततोऽत्र किम् १ ॥ १०८ ॥