________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीश्रीधरचरितमहाकाव्यम् ।
तु दु० व्या०-मारः-कामः । कुमारस्तस्य भावः ।। १.८॥ वसुधावासवो वासवेश्म तस्मै विधाप्य तम् । उवाच सेवयाऽलं ते. वत्स ! क्रीड यथासुखम् ॥ १.९॥ इति नृपतिनिदेशस्त्यक्तसंफ्लेशलेशः,
कृतकुनयविदेश: पेशलश्रीनिवेशः । रतचतुरकुरङ्गीक्तरङ्गी भविष्णुः,
स्मररसमनुषङ्गी सोऽभजद् भोगमङ्गीः ॥ ११० ।। दु० च्या०-कुरकीहक् स्त्री ।। ११०॥ लसल्लक्ष्मीलीलाविनयनयलावण्यलहरी
परीतं पचिन्योर्युगलमविकल्पप्रणयमाक् । स भेजे शोभाभिः सुभगरुचिमाणिक्यभवने,
विलासैः कासारे मधुकर इवानन्दजनने ॥१११॥ . दु० व्या०--रुच्शब्दः ॥ १११॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे श्लोकलक्ष्यविजयचन्द्रपाणिग्रहणवर्णनो नाम
चतुर्थः सर्गः॥ प्रन्थानम् ॥ १२५ ॥ अ० २४ ॥
यस्वने ।
२ रवि A
अक्षणवि B।
For Private And Personal Use Only