________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्वमा सर्गः। राज्यलक्ष्मी कुमोरेन्द्रे, न्यस्य भूपों गजभ्रमः । अथाऽऽर्यरक्षिताचार्यपादाम्ते व्रतमग्रहीत् ।। १ ।। राजा विजयचन्द्रोऽपि, चन्द्रोज्ज्वलयशोमरः । प्रजा इवानुरागेण, पालयामास स प्राः ॥ २ ॥ दु० व्या०-प्रजा इव अपत्यानीव ॥ २॥ अन्येास्तं सभासीनं, वेत्रधारी व्यजिज्ञपत् । पुरीवाराणसीशस्य, दूतो द्वारेऽवतिष्ठते ।।३॥ आनयेति नृपाज्ञप्तः, सोऽपि दूतमुपानयत् । नत्वा निविष्टं तं भूपः, स्माह विस्मेरया गिरा ॥ ४ ॥ कचिद् वाराणसी स्वस्था, प्रजाः प्राप्तशुभवजाः । तन्नायको गतापाय:, मापं दूतोऽप्यभाषत ।। ५ ।। उत्तरं प्रश्न एवात्रास्मन्नाथे निरपायता। तुच्छ्वत् पृच्छयमाना तु, राजन्नौचित्यमश्चति ।। ६ ॥ यस्य प्रतापकाश्मीरैर्यशः कर्पूरमिश्रितः।। कृताङ्गरागा दिकान्ताः, स्वपतीनां हरन्ति हृत् ॥७॥ भूपालमौलिमौलिस्थक्रमे भूरिपराक्रमे । सापायत्वं कुतस्तस्मिन् , स्वप्नेऽपि हि विभाव्यते ? ८॥ नयी विजयते स श्रीरुक्माङ्गदनरेश्वरः । तद्वाचिक समद्वाचा, : कुण्डलतां नये ॥ ९ ॥
रेन्दी न्य. RI २ वाणारसी BI ३ बाणारसी B । ४ करें 5 BI
For Private And Personal Use Only