________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६ ]
श्रीश्रीधरचरितमहाकाव्यम्। [पञ्चमः आगच्छ तुच्छता त्यक्त्वा, सेवां कुरु मयि स्वयम् । देहि वा दण्डमुद्दण्डप्रचण्डद्युतिडम्बरे ॥ १०॥ अथवा वीरमानित्वान्ममाज्ञां नैव मन्यसे । एकमेव वचस्तर्हि, सज्जीमव रणाङ्गणे ॥ ११ ॥ ज्वलदौनिलं वार्द्धिमन्तरा गूढकोपतः। मित्रीकुर्वन् नृपो दूत, चित्रीयितवचा जगौ ॥ १२ ॥ दु० व्या०-और्वानलं वडवानलम् ॥ १२ ॥ वार्येऽस्मिन् सज्जताऽऽकार्य !, कार्याकार्यज्ञ! कार्यते । सैन्यं मृगप्रणाशाय, केसरी कियदानयेत् १ ॥१३॥ तथापि मूढचेताश्चेत् , त्वनेता नैव तिष्ठति । वयमुद्दण्डदोर्दण्डा:, सज्जा एव रणे ततः ॥ १४ ॥ दतोऽवक सस्मितं देव !, शौर्य वाचि सुखावहम् । युद्धे त एव युद्धयन्ते, ये धीरा धीरवंशजाः ॥ १५ ॥ यथा वने मृगा कश्चिद्, बाल्येऽभून्मृतमातृकः । सिंह्या करुणयाऽपालि, साकं स्वीयसुसेन सः ॥ १६ ॥ समं स्तन्यं पिबन्तौ तौ, विचरन्तौ बने समम् । समं संप्राप्ततारुण्यावभूतां प्रीतिशालिनौ ।। १७ ।। गते वनान्तः पारीन्द्रे, मृगे सिंही समीपगे। गजेन्द्राणां घटाऽन्येधुश्चक्रे गर्जितमूजितम् ॥ १८॥ स सिंहीस्तन्यपायित्वात् , कुरङ्गः शूरतां दधत् । उत्तिष्ठन् करिविध्वंसे, जनन्याऽभाणि सस्मितम् ॥१९॥
'ने धीर
।
२ सम्मितम् ।
For Private And Personal Use Only