________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्त्रोपश दुर्गपदव्याण्यालङ्कृतम् । [३१
कस्याङ्गजाऽऽसीत्युक्ता सा, व्याहग्न्नृपति प्रति । त्वत्पुरे दत्तनामाऽस्ति, श्रेष्ठी श्रेष्ठगुणालयः। ८३ ॥ तस्याहं दुहिता हन्न ! , वसन्तश्रियमीक्षितुम् । वनं गता वयस्याभिषियुक्ता योगिना धृता ।। ८४ ।। आननाव तस्य दृष्टस्य, व्याघ्रस्येव कुरनिका! मोचिताऽनेन वीरेण, रुच्येन, रुचिशालिना ।। ८५ ॥ दु० व्या०-रुच्येन-मनान, पक्षे मा ।। ८५ ॥ कुमारं प्रति तद्वाचं, भावगर्मा निशम्य ताम् । नृपतिर्मुदितः प्रेमीद् , दत्तमाकार्यतां गृहम् ॥ ८६ ।। दु० च्या-ताम्-कन्याम् ॥ ८६ ।। द्वितीये दिवसे प्रातस्तस्यास्तातः सभास्थितम् ।। क्ष्मा जगौ कुमारेण, चौर्य चक्रे करोमि किम् ? ॥ ८७ || संभ्रान्ने मसभे भूपे, कुमाराननवी क्षिणि । श्रेष्ठयाह श्रूयतां देव ! , यथा चौर्यमजायत ।। ८८ ।। याऽनेन नाथ ! वीरेण ररक्षे योगिरक्षमः । पेटामा रूपरत्नस्य, सा मे रत्नावली सुता ।। ८९ ॥
दु० व्या०-य:--कन्या ।। ८९ ॥
जहे हेपितमारेण, कुमारेणैव तन्मनः । ताताशङ्कोज्झितस्तेन, पीडयेत् ता मनोभवः ॥ ९ ॥ दु० व्या०-तात:-मनः ॥ ९० ॥
For Private And Personal Use Only