________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३० ]
श्रीश्रीधरचरितमहाकाव्यत् ।
[ चतुर्थः
दु० व्या० - हाहेति कृत्वा । हेतिभिः - प्रहारेण (२) । ७२ ।। विद्युदुत्क्षेप किरणाद्, प्रमुल्लङ्घय सोऽगमत् । करवालकरः शब्दानुसारी प्रेतमन्दिरम् ॥ ७३ ॥ कन्यकावरीपाणि, कर्त्तिकाकुत्ततत्पलम् । उपज्यलवह्निकुण्डं, सोन्द्राक्षीत् तत्र योगिनम् ॥ ७४ ॥ रे रे ! मातङ्गकर्माऽसि पाखण्डिन ! खण्डितत्रत ! | इत्युक्तस्तं जगौ योगी, बद वीर ! शनैः शनैः ॥ ७५ ॥
अष्टोत्तरशता हुत्या, भेटको मम सेत्स्यति । सोवादीत् तेन किं कार्य, यस्मै नापि मायेते ॥ ७६
"
Acharya Shri Kailassagarsuri Gyanmandir
अनार्यकार्यमेतचेत् कार्यमेव तत्रास्ति तत् ।
मुञ्च कन्यामिमां स्वाङ्गमांसाहुतिमहं ददे ॥ ७७ ॥ कुमार- योगिनोस्तत्र, तत् कर्म विदधानयोः । भास्वानिव क्षणेनाख्यत् प्रत्यक्षीभूय चेटकः ॥ ७८ ॥
>
त्वं कुमार ! गुणाधार !, जय कारुण्यसागर ! | साहसात् तच तुष्टोऽस्मि, वरं वृणु समीहितम् ॥ ७१ ॥ स जगौ सिद्धतां याहि योगिनस्त्वन्नियोगिनः । सोऽवक सिद्धमिदं स्वार्थ, प्रार्थपाडलं तु सोऽब्रवीत् ॥ ८० ॥ दु० व्या० - स्वन्नियोगिनः स्वव्यापारिणः । अलम्-पर्याप्तम् ||८०||
तथापि गारुडं मन्त्रं दत्वा तं स्माह टकः । कार्ये स्मार्योऽस्मि ते नित्यमद्यप्रभृति किङ्करः ।। ८१ ॥
ទូ
सञ्जीकृत्य ययौ कन्यां कुमारं च स चेटका बालामालापयत् सोऽपि भूपालाभ्यर्णमागमत् ॥ ८२ ॥
For Private And Personal Use Only