________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । २९
दु. व्या०-कुरङ्गेयु पक्षे कुत्सितरङ्गेषु ॥ ६४ ॥ रञ्जितोऽभ्यन्तरे राजा, भाषे कोपभृद् बहिः । कुरुध्वं गौरवं योग्य, वाचाटस्यास्य भो भटाः ।।६५ ॥ तेषु स्थितेषूदनेषु, सवेगादृश्यविग्रहः । अनिनन् कृपयाऽमीपां, कृपाणश्रममातनोत् ।। ६६॥
दु० व्या०-वेगेन अदृश्यः । अमीषाम् "निप्रेभ्यो नः" [२. २. १५ ] इति पदेन पष्ठी ॥६६॥
अहो ! शौर्यमहो ! धर्यमहो! चातुर्यमद्तभुम् । स्तुवनिति निवार्यास्मान्नृपतिः पयरब्ध तम् ॥ ६७॥ दु. व्या०-अस्मात्-कृपाणश्रमात् । पयरब्ध-आलिलिङ्ग ॥६७ ॥ भूभुजा सादरं पृष्टः, स स्वं वृत्तमचीकथत् । भूपोऽवग् मम मित्रस्य, सुतस्त्वमसि मेऽपि तत् ।। ६८।। अथासौ ससुतंमन्यो, मृगयाविनिवृत्तधीः ।। पुरं गजपुरं गर्जन्महेन महताऽविशत् । ६९ ॥ कुमारं नृपतिः प्रोचे, वत्साऽऽदत्स्व पुरादिकम् । सोऽप्यचक् सांप्रेतमस्तु, तात ! त्वत्पदसेवनम् ॥ ७० ॥ दु० व्या०-आदत्स्य-गृहाग ॥ ७० ॥ दत्तायां स्वाङ्गसेवायां, तस्मै तुष्टेन भूभुजा । निशीथेऽन्येधुरभावि, रुदितं करुणं स्त्रियाः ॥ ७१ ।। केयं रोदिति हाहेति, हेतिभिर्निहतेव हा । हन्त ! हेतुमिमं पश्य, कुमारमिति सोऽब्रवीत् ॥ ७२ ॥ १. प्रतं मेऽस्तु B । २. नियः BI
For Private And Personal Use Only