________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः]
स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । तान् नत्वातिप्रसिद्धन, छन्दसाऽऽनन्दसाधकम् । कृतपण्डितसौहित्य, साहित्यं वच्मि किञ्चन ॥१५॥ दु० व्या०-कृतं पण्डितेषु सौहित्यं तृप्तिर्येन ॥ १५ ॥ लक्ष्यलक्षणसंयुक्तं, छन्दसो यत् प्रदर्शनम् । स्निग्धदुग्धसमे ग्रन्थे, नूनं तच्चारुशर्करा ॥ १६ ।। प्रासादस्य प्रतिष्ठानपीठिकेवाभिधीयते ।
आदौ गणव्यवस्था या, छन्दः साहित्यकारणम् ॥ १७॥ दु० व्या०-प्रासादस्य प्रतिष्ठा अन्नपीठिका इव या गणव्यवस्था॥१७॥
मात्रावृत्तं वर्णवृत्तमाद्यमार्यादिकं मतम् । समार्ध-समवृत्तादि, संभवं तु परं भवेत् ॥ १८ ॥ दु० व्या०-पूर्व मात्रावृत्तं भवति, ततो वर्णवृत्तं स्यात् । आद्य मात्रावृत्तमार्यादिकं मतम् , परं वर्णवृत्तं समवृत-अधसमवृत्ते आदिशब्दाद् विषमवृत्तसंभवं भवेत् ॥ १८॥
द्विगुरुः समजान लो च, पश्चाऽऽर्यादौ गणा अमी। समाध-समवृत्तादौ, म्यरस्तजभनाः पुनः ॥ १९ ॥ क्रमेण भजसा ज्ञेया, आदिमध्यान्तगे गुरौ ।
लघौ तु यरता मश्थ, त्रिगुरुनिलघु नः ॥ २० ॥ दु० व्या०-गुरौ आदिमध्यान्तगे सति क्रमेण भगण-जगण-सगणा भवन्ति ॥ २० ॥
दीर्घप्लुताश्चानुस्वारविसर्गसहितस्तथा । प्रद्रग्रभादिवर्ज, संयोगे पश्चिमो गुरुः ॥२१ ॥ दु० व्या-दीर्घ--' आ ई ऊ ऋ ए ऐ ओ औ ' लक्षणः ॥ २१ ॥ , 'युकच्छ° B। २ दीर्घः प्° BI
For Private And Personal Use Only