________________
Shri Mahavir Jain Aradhana Kendra
]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरचरित महाकाव्यम् ।
ऋजुर्लघुर्गुरुर्वक्रः, पादान्ते वा गुरुर्लघुः । विश्रामश्च यतिज्ञेया, चतुर्थीशः स्मृतं पदम् ॥ २२ ॥
समवृत्तं भवेत् तुल्यलक्षेणां हि चतुष्टयम् । यत्राद्याभस्तृतीयांहि चतुर्थश्च द्वितीयवत् ॥ २३ ॥
[ प्रथमः
तदर्थसममन्यत् तु विषमं विषमहिमा | एकैकाक्षरवृद्धाः स्युः, समे तूक्तादिजातयः ॥ २४ ॥ युग्मम् ॥ उक्ताऽत्युक्ता (१-२) तथा मध्या (३), प्रतिष्ठा च ( ४ ) ततः स्मृता । सुप्रतिष्ठा च (५) गायत्र्युष्णिगनुष्टुप् ( ६-७८) तथा मता ||२५|| बृहती ( ९ ) पङ्क्तिस्त्रिष्टुप् च (१०-११) जगत्यतिजगत्यपि (१२-९३ ) | शर्करी (१४) चातिशर्कयैष्टयत्यष्टीच (१५-१६-१७) धृतिस्ततः (१८) | ततश्चाविष्धृतिः (१९) ख्याता, कृतिः (२०) प्रकृतिर। कृतिः (२१-२२ )| विकृतिः (२३) संकृतिः (२४) प्ररुक्ाभिकृतिरुत्कृतिः ( २५-२६) ।
For Private And Personal Use Only
अत ऊर्ध्वं मताण्डवृष्टिप्रभृतिदण्डकाः । अनुक्तमत्र गाथेति शेषं पदिकादिकम् ॥ २८ ॥ आर्यादौ वर्णवृत्तेऽपि प्रसिद्धं प्रायशो मया । वक्ष्यते ललितच्छन्दस्तेषामानन्त्यमन्यथा ॥ २९ ॥ इत्थं पूज्यपदप्रसाद विशदप्रासाद केली करस्तत्तद्ध्यानसमुद्भवभवनवश्रयः श्रिया बन्धुरः । माणिक्याङ्कमनोज्ञमद्भुतकृपाधर्मादिमर्मास्पदं, कुर्वे सार्वजनीनमेषचरितं श्रीश्री रमापतेः || ३० ॥ १ क्षणचि° R। २ ६ द्वितीयश्च चतुर्थचत् R | ३ लितं छ B