________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६ ]
श्री श्रीधरचरितमहाकाव्यम् ।
[ षष्ठः
धरस्य भूमिं परितो विदार्य, कदापि काले किल दण्डरत्नात् । रक्षाsस्य चक्रे सगरस्य पुत्रैः, गङ्गापयोभिः परिखां प्रपूर्य ॥ ६७ ॥ श्रुत्वेति हर्षोत्पुलकः क्षितीशस्तमारुरोह स्मृतचेटको द्राक् । अभ्यर्च्य सायं जिनपङ्क्तिमेष विशेषतः पार्श्वजिनं नुनाव ॥६८॥
तथाहि - षड् गुप्तानि -
" नतसुरमुकुटाली चन्द्रिका चारुचञ्चचरणकमर सद्यो द्योतयन्नाज्ञया ते ।
सकलकुशलशालीति स्तुतः साधुचक्रे - रनिशमिह सुदेव: पार्श्वदेवाधिदेवः ॥ ६९ ॥
दु० व्या - नतसुरमुकुटेत्यादि - इह विश्वे निरन्तरं पार्श्वदेवाधिदेवः वःयुष्माकं मुदे - हर्षाय भवतु । किंविशिष्टः ? इत्यमुना प्रकारेण साधुचः सतां समूहैः स्तुत इतीति किम् । हे नतसुरमुकुटाली चन्द्रिकाचारुचञ्चचरण ! नताः - नम्राः सुराः - देवास्तेषां मुकुश्रेणिस्तस्याश्चन्द्रिकासु ज्योत्स्नामध्ये चारुचञ्चन्तौ चरणौ यस्य स एतावता प्रभोश्चरणयोरतीव कान्तिमत्त्वमुक्तम्, तस्य सम्बोधनम् । यो ना - पुमान् ते-तव आज्ञया कं- मस्तकं द्योतयन् सन् अलसत् - उल्ललासेत्यर्थः । स पुमान् कलकुशलशाली ज्ञेयः । कला : - मनोज्ञाः कुशलाः- विद्वांसस्तेषु शाली अथवा कलैः - कुशलैर्मङ्गलैः शोभमानः ॥ अत्र वृत्ते गुप्तानि ६ । चरणकमलेति योगेऽपि चरणेत्यत्र स्थित्या मन्त्रणगुप्तम् १ | कं - कर्मगुप्तम् २ । सद्य इत्यत्र अलसत् क्रियागुप्तम् ३ । यः कर्तृविशेषणगुप्तम् ४ । नाकर्तृगुप्तम् ५ । सः - विशेषणगुप्तम् ६ ॥ ६९ ॥
त्रयोदशगुप्तानि -
कमलनाथ ! मनोहर हंसवद् भवतमोऽपि विभाविभवाऽऽलय ! | गुरुगुणत्रजगौरव ! ते गुणान्मम मुदा स्तुवतः स्तुतिगोचरम् ||७० ||
For Private And Personal Use Only