________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । यदिन्द्रनीलाकुरकान्तिजालमालम्बितं व्योमतलं विलीनम् ।। विगाहते वारिधिवारिशायिनारायणच्छायममायलक्ष्मि ॥ ५९॥
दु० व्या०-लक्ष्मी पक्षे शोभा ॥ ५९ ॥ सब्रह्मचारी रजतोच्चयस्याप्यलं सितांशूज्ज्वलकान्तिशाली । योऽष्टापदाख्यां कलयन् कवीनां, शुक्ले च गौरे च समत्ववादी।
दु० व्या०-सब्रह्मचारी-सदृशः । अष्टापदपक्षे स्वर्णः ॥ ६० ॥ शङ्गाग्रजाग्रन्नवमेधमाला, जनावलि रतभूमिपात्रे । यः प्रोज्ज्वलो निर्झरनीरपूरैः जलप्रदीपस्य कुतूहलाय ॥६॥ यस्मिन् दरीभ्यः सुरसुन्दरीणामधीतिनीम्यो मणितेषु नित्यम् । स्पर्धिष्णुरादान्मणिताश्रयत्वमधित्यकोपत्यकयान्विताऽपि ॥२॥
दु० व्या०-मणिता-रत्नलक्ष्मोः ॥ ६२ ॥ कादम्बिनीनामवलम्बिनीनामालम्बनं सन्मणिसानुरागा । यद्भः प्रिया कस्य मुदे न तारहारानुकारायतवारिधारा ।।६३॥
दु० व्या०-मणे: सानुरागा या । आयतः-प्रलम्बः ।। ६३ ॥ तस्यास्यमौलौ भरतेश्वरेण, विराजते कारितमादिचैत्यम् । स्थाने यदष्टापदचारुदुष्टकर्मद्वीपध्वंसितयेक्षकाणाम् ॥ ६४ ॥
दु० व्या-स्थाने-युक्तम् । पक्षे अष्टापदशरभवत् ॥ ६४ ॥ व्याजन्मणीकिङ्किणिकावणानां चलत्पताकाञ्चललोललोला। श्रीर्यस्य नित्यं शिखरे जिनेन्द्रगुणावलीर्गायति किम्भरीव ॥६५॥
दु० व्या०-लोला-जिह्वा ।। ६५ ॥ तबाहतां श्रीऋषभादिकानां, काम्याश्चतुर्विंशतिर्मूतयश्च । प्रतिष्ठिताः श्रीभरतेन वर्णध्वजप्रमाणादियुता जयन्ति ॥६६ ।।
For Private And Personal Use Only