________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५४ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ षष्ठः
प्रायो जनाः स्युः पशवः शिशुत्वे, स्त्रीशैव लिन्यां शफरा युवत्वे । धर्मे मतिर्येषु न वार्द्धकेऽपि, हाहा ! हता ही हरिणा इवामी ॥ ५० ॥ ततः स्वयं स्थातुमहं समीहे, संप्रेषये तत्र निजं तु पुत्रम् । श्रुत्वेति तं क्षोणिपतेः सकाशे, निध्याय मन्त्री हृदये सदध्यौ ॥ ५१ ॥ अहो ! महोराशिरहो महत्त्वमहो ! महोल्लासकरी तनुश्रीः । तस्या यदि स्यादयमेव भर्त्ता, तत् किं परैः किन्तु बली निदेशः ॥५२॥
दु० व्या०-निदेश :-आदेशः ॥ ५२ ॥
आदिश्यतां तत् त्वरितं स्वसूनुरित्युक्तिपूर्वं प्रणिपत्य भूपम् । गन्तुं प्रवृत्तः सचिवोऽन्यदेशान् पितुर्निर्देशाद् विजयोऽप्यचालीत् ॥ चलत्पताका शफराप्तरङ्गा, विलोलवादैर्विलसचरङ्गा । स्वभावतोऽप्यस्य चमूचरन्ती, रिपुडुमान्मूलन सिन्धुरासीत् ॥ ५४ ॥ ग्रामाऽऽकरद्रङ्गधरां धरित्रीमुल्लङ्घमानः स लघुप्रयाणैः । वैताढ्यभूमीधरसन्निधानेऽन्यदा लुलोक स्फटिका चलेन्द्रम् ||५५||
*
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या० - द्रङ्गः - पत्तनम् ॥ ५५ ॥
कोऽयं गिरिर्नत्रमुदं प्रदत्ते, पुर: स्फुरचन्द्रकरावदातः । इति प्रणुन्नः प्रयतः प्रणम्य, स्थगीधरः स्माह धराधिनाथम् ॥५६॥
दु० व्या - प्रणुन्नः - प्रेरितः ॥ ५६ ॥
लोकेषु कैलास इति प्रसिद्धः, शम्भोर्निवास प्रवदन्ति यत्र । अष्टापदं सिद्धिपदं युगादिप्रभोः पुनर्जेनमते मतोऽयम् ॥ ५७ ॥ यन्मौलिचन्द्रोपलचारुरोचिर्वीची विहायोऽभिमुखं चलन्ती । स्वर्गापगा जेतुमिवावभासे, हेलावहेला गमितेन्दुबिम्बा ॥ ५८ ॥
For Private And Personal Use Only