________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६]
२६. उत्कृतो समवृत्तप्रकरणम् । चण्डवृष्टिः
श्रीश्रीधरचरितमहाकाव्यम् ।
[षष्ठः मौ लौ नौ रसौ लगौ भुजङ्गविजृम्भितं वस्वीशैः । अथ दण्डकाः । नौ सप्त राश्चण्डवृष्टिः । यथोत्तरमेकैक 'र'वृद्धास्वर्णार्णव-व्याल–जोमूत-लीला. करोदाम-शङ्खादयः स्वयमभ्यूह्याः । पञ्च ला यथेष्टम् , राश्चण्डकालः ।
अथा समप्रकरणम्- ओ जे तो जो गौ यु जि ज त जा गौ आख्यानकी,
व्यत्यये विपरीताख्यानकी । ओ जे नौ यी समेन जनगा पुष्पिताग्रा । ओ जे सौ सलगाः भौ भाद्गो उपचित्रम् । ओ जे सौ सल्गाः समेन भ भ्रा हरिणप्लुता । मो जे नौ रल्गाः समेन जजाः अपरवक्त्रम् । ओ जे भौ भो गौ समेन जजा द्रुतमध्या ।
xअथ विषमवृत्तप्रकरणम्-आधाऽष्टाक्षरपादाश्चतुर्वृद्धाः क्रमात् परे पदचतु
रूर्वम्, एतच्चतुर्विंशतिधा विषमोच्चारत्वात् तभेदाः न वक्ष्यन्ते । षड़भिः पदैः षट्पदीविषमाक्षरपदा विषमाक्षरा । अथैषां क्रमालक्ष्यमाह
B भादर्श xएतच्चिदान्तरितः पाठः पतितः ।
For Private And Personal Use Only