________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपनदुर्गपदव्याख्यालकृतम् । [११५
सिद्धोऽवगू धीर। धीरत्वं, भज भस्वा निजं रिपुम् । दिनैः स्तोकस्तया साकं, त्वमाप्स्यसि जयश्रियम् ॥१८५॥ अथ जैनमतालापैरतिक्रम्य दिनं मुदा। सायंतनक्रियां कृत्वा, विश्रान्तास्तत्र ते त्रयः ॥१८६ ।। सिद्धस्थगीभृतोः स्वापमाप्तयोरभवन्नृपः । स्मरन् विकल्पकल्पान्तमरुद्भ्रान्तमनाः प्रियाम् ।। १८७ ।।
दु० व्या०-स्वाप-निद्राम् ॥ १८७ ।। आर्या---
साऽभूननु मा रजनी, मारजनी सोऽप्युदेति मारजनी। रुचिनिर्जितमारजनी, न यत्र तल्पं ममारजनी ॥१८॥
दु० व्या०-मा रजनी मा भूद् , मारोत्पादिका । मारजनी-मारवः । भार-प्राप । जनी-वधूः ॥ १८८ ॥
कथचिल्लब्धनिद्रस्य, तस्य कश्चिन्महानिशि। अमोटयत् पदाङ्गष्ठ, लघुनिद्रां स चात्यजत् ॥ १८९ ।। आसीनः स्फारशृङ्गारां, पूर्णचन्द्रमुखीमसौ । देवीं सुलोचनां वीक्ष्य, वीक्षापनो व्यचिन्तयत् ॥१९०॥ दु० व्या०-वीक्षापन:-विलक्षणः ।। १९०॥ सम्भाव्यं सांप्रतं तस्याः, कथमागमनं ननु । भ्रान्तिरेषेत्यधो नेत्रे, तस्मिन् सा सस्मितं जगौ ॥ १९१ ।। न लक्षयसि किं नाथे 1, स्वप्रियां शत्रुणोज्झिताम् । समेतो स्मरसंतप्तां, परिरिप्साऽपरां त्वयि ॥१९२॥ १'थं स्वां Eि AI
For Private And Personal Use Only