________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४ ]
श्रीश्रीधरचरितमहाकाव्यम् [ मष्टमा दृष्ट्वा सुलोचना नाम, तत्र राज्ञि सविस्मये । पविरूपं परित्यज्य, सोऽयं सिद्धिनरोऽभवत् ।। १७५ ।। चन्द्रांशुवसनोऽम्येत्य, स कृत्वा वन्दनं तयोः। सती सुलोचना जीयादित्याचष्ट पटिष्ठगीः ॥१७६।। साश्रुनेत्रे नृपे सिद्धोऽवोचनमुश्च शुचं शुचे। पुर्या चमरचश्चायां, मयाऽलोकि सुलोचना ।। १७७ ॥ अशोकवनिकास्थायि, शोकसङ्कलमानसा । शम्भूलीवचनैर्वज्रदाढस्य पिहितश्रवाः ॥ १७८ ॥ युग्मम् ।। दु० व्या०-शम्भूली-दूती ॥१७८ ॥ कपरफालि सागरा, सुरसिन्धुं सशैवलाम् । सुधां सभुजगां दृतीयुताऽजैपी सुलोचना ॥१७॥ तस्याहरणवृत्तान्तं, विदित्वा जनतामुखात् । अहं वाढतरं दूनो, वजदाढसभा ययौ ॥ १८० ॥ मन्मित्रजयचन्द्राख्यभूपपुत्रस्य वल्लभाम् । विमुश्चेति मया प्रोक्ते, साऽभूत् प्रत्युत मत्सरी ॥१८१॥ तस्योपदेशानौचित्याद्, गत्वाऽवोचं सुलोचनाम् । त्वद्भ। ज्ञापयाम्येष, भूर्जे किञ्चिल्लिख स्वयम् ।। १८२ ॥ तया रुदत्या हारस्थेक्षणाञ्जनशलाकया। कज्जलाविलनेत्राऽश्रुजलैलिखितमर्पितम् ॥१८३।। दु० व्या० ईक्षणं-नेत्रम् ।। १८३ ॥ श्रुत्वेति भाषितं सिद्धपुरुषस्य महीपतिः। पत्री पुनः पुनर्वीक्ष्य, रोदिति स्म सगद्गदम् ।। १८४ ।। १ स्थापि शो' A । २ सासारां A BI
For Private And Personal Use Only