________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-----
सर्गः ]
स्वोपच दुर्गपदव्याख्यालङ्कृतम् ।
अथोपचित्रं छन्द:
विजयं विपुले नृपमण्डले, भूपसुता वृणुते स्म न चित्रम् | सुरकोटिपु पुरुषोत्तमं नो भजते स्म स्यात् कमलाऽपि ॥ ८४ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
अथ हरिणप्लुताछन्द:--
अथवा स्वकृतं सुकृतं चिरं, विजयतां रुचिरं निखिलाङ्गिनः । व्रियते स्वयमेव स लीलया, कमलयाडमलयाऽपि घिया यतः ॥ ८५ ॥
[ ८७
अथापरवक्त्रं छन्द:जिनपतिचरणार्चनं चिरं, मुनिपतिदानमकारि चैतया । अथ विपुलतपो विनिर्ममे, यदयमभूद् विजयो वरः परः ॥ ८६ ॥
अथ द्रुतमध्याछन्द:
प्रीति भरोज्ज्वलमज्जुलवक्त्रं, सकलजनोऽपि तदेति बभाषे । रत्नमनर्घ्यमनर्वसुवर्णे, मिलितमतीव मुदे नहि कस्य ॥ ८७ ॥ चतुर्भिः कलापकम् ||
दु० व्या० - अनर्व: - मनोजः ॥ ८७ ॥
अथ विषमवृत्तेषु पदचतुरूर्ध्वं छन्द:
तदा रत्नाङ्गदो राजा राज्ञी च मदनावली मुदं प्राप्तौ, किमिदं वा कौतूहलमिद्धश्री भाग्य सौभाग्यं,
ललिततनु क इह धत्ते सौवापत्यं विलोक्य न प्रीतिम् ॥ ८८ ॥
१ विषमवृत्तेषु पदचतुरूर्ध्वं छन्दसश्ररणाक्षराणि प्रथमपदेऽष्ट | द्वितीये द्वादश तृतीये षोडश, चतुर्थे विंशति ज्ञेयानि ॥
For Private And Personal Use Only