________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरधरितमहाकाव्यम् ।
[ सप्तमा श्रवणसुखकारि वीणास्वनोन्मिश्रगीतं
जगुयना रागरागाङ्गभावाङ्गविज्ञानसत्कोविदाः, रुचिररुचिपुण्यलावण्यलीलावतीभिः
समन्तादुलूलध्वनिस्तत्र तेने श्रितः श्रेयसां संपदा ।। ७९ ।।
दु० व्या०-बुधाः-निपुणाः । उठूल:-धवलः ॥ ७९ ॥ समवृत्तप्रकरणम् ।। अथार्धसमवृत्तादि आख्यानकीछन्दः--
आनन्दयनाननकैरवाणि, वरेण्यराजेन्दुनिरीक्षकाणाम् । निस्तन्द्रचन्द्रातपवत् प्रससिरिति क्षणस्तत्र बभूव भूयान् ॥८॥
दु० व्या०-निस्तन्द्रः-लक्षणया निर्मलः, चन्द्रतपः-चन्द्रज्योत्स्ना, प्रसस्रि-प्रसरणशीला, क्षणः-उत्सवः ।। ८० ॥ बालार्पिता साऽथ वरेण्यमाला, रराज कण्ठे विजयक्षितीन्दोः । एनं गुणाढथा गुणिनं श्रितेव, यशोरमा क्षोणिभुजां विरज्य ॥८१॥
दु० व्या०-एन-विजयम् ।। ८१ ॥ अथ विपरीताख्यानकीछन्दःतडागवन्मण्डपमागतास्ते, सर्वेऽपि जात्याः किल राजहंसाः । परं स तत्राजनि शुक्लपक्षः, कादम्बका एव परे नरेन्द्राः ॥८२ ॥
दु. व्या०-सः-विजयः । कादम्बाः धूसरपक्षे राजहंसाः ।। ८२ ।। अथ पुष्पिताग्राछन्दःघनघुसणवधूविभातवेलास्फुटितशुचिद्युतिमालयाऽनुषक्तः । रविरिव विजयस्तदाऽऽबभासे, नृपनिकरैरपि तारकैबभूवे ।। ८३ ।।
दु० व्या०-युतिमाला-कान्तिश्रेणिः, पक्षे नजः ॥ ८३ ।।
For Private And Personal Use Only