________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्वोपजदुर्गपदव्याख्यालड़तम् । [८५ अथोत्कृतौ जातौ भुजङ्गविजृम्भित छन्दःसा रोमालिस्तम्भे तुङ्गस्तनकलश उरसि भवने निवेश्य यमस्मरत , तं ध्यानादध्यक्षीभूतं विजयनृपकुसुमविशिखं समीक्ष्य सुलोचना। स्वेदाम्भोभिः क्लुप्तस्नानेव विमलवरतरवरणस्रजा प्रमदाकुला, चञ्चद्रोमाश्चातं च द्राक् समुचितमिदमिति चतुःशशंस न तां च कः?
दु० व्या०-तुङ्गस्तनकलशे । यं अध्यक्षोभूतं-प्रत्यक्षीभूतम् । कुसुमविशिखं- कामं, आनं च । पूजयति स्म । तां कन्यां को न शशंस ? ||७७॥
अथ चण्डवृष्टिदण्डकछन्दःकुलममलमिदं धरामण्डले धन्यमिक्ष्वाकु
रत्नाङ्गदमापतेर्बन्धुरं, जगति खलु सुलोचना कन्यका साऽपि
धन्या वृतं सुष्टु इत्युगिरन्तो गिरम् । हृदि विशदमुदं दधानाः सुराः किन्नरा
वीक्षकास्तत्क्षणं तत्र विद्याधराः, प्रचुरसुरभिपुष्पवृष्टिं वितेनुस्तदा
भासुरा मौलिदेशे तयोरम्बरात् ॥ ७८ ॥
अथ चण्डकालछन्दःजलदरवजैत्रनिर्घोषनिर्दोषविश्वौक
सन्तोषकृच्चारङ्गन्मृदङ्गादिवाद्यानि नेदुस्तदा, कलितवचनबुंधा मागधास्ते सुधासभिभं
सारमाशीर्वचः प्रोचरन्ते स्म विस्मरचित्ता मुदा ।
For Private And Personal Use Only