________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरधरितमहाकाव्यम् । [सप्तमा दु० व्या०-हिया धृतं तन्निरूपणं विजयवीक्षणं यया, एवंविधसखीमुखमेव नीरजम् । अमुं कन्यामुखशशिनं प्रति इदं सखीमुखमपि बच एव सुधारसम् । अब्जशब्देन कमलं चन्द्रश्च कथ्यते ॥ ७३ ॥ अथ विकृतौ जातो अश्वललितछन्दःनृपतिरयं रयेण ननु ते मनो हरति पश्यतोहर इव,
प्रकटभटान्वये स्वचरणरजा लघु बधान तं निगरणे। इति घटितत्र स्मितरसाश्चितं नलिनवद् वधूमुखमसौ,
न यदि परं भजेति वचसो रुषाऽजनि कृताञ्जलिहुङ्कतमपि ॥७४॥
दु० व्या०-निगरणे-गले । यदि असौ राजा, न तदा, परं भज ॥७४॥ अथ संकृतौ जातौ तन्वीछन्दःसुभ्र ! भजस्व क्षितिपतिविजयं गीरिति नीरदततिरिव सख्या, ___ या किल चक्रे घनरसकलिता चश्चललोचनशफरविलासा । सस्मितफेना क्षितिधरवरजा संश्रितहंसगमनरूचिरेषा, यातु नदीनं नृपममुसुचित चेतसि वीक्षकजन इति दयौ ॥७५||
दु० व्या०-इति सख्या गीः । यां कन्याम् । घनरसः, पक्षे जलम् । क्षितिधरवरजा, पक्षे नदी, एषा कन्या । नदीनं, पक्षे समुद्रम् ॥ ७५ ॥ अथाभिकृतौ जातौ क्रौञ्चपदाछन्दःशङ्करमानन्दादिव गौरी स्मरपरिभवकरशुचिरुचिनिकर,
वीक्ष्य मराली जैत्रगति तां विजयनृपतिममि सरभसचलिताम् । चालितचश्चत्कुण्डलचक्रं चरणकटकरवततधनविततं, हारगणो यल्लास्यमकार्षीदुचितमुचितमिति तदकृत रसना ॥७६।।
दु० व्या०-शुचिः, पक्षे अग्निः । हारसम्बन्धी गणः। रसना-मेखला ।।
For Private And Personal Use Only