________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः।
अथ स्वागताछन्दःलीलया भाति मङ्गलगाने, वर्णिनीभिरथ साऽस्नपि कन्या । उन्नतस्तनजितप्रणताऽस्य, स्वर्णकुम्भसलिलैर्विधिपूर्वम ॥१॥
दु० व्या०-आस्य-मुखम् ॥ १ ॥ सनितम्बगुरुगोत्रधरित्री, ता निरीक्ष्य मुदितैरिव मन्ये। . म जुला मुमुचिरे कलशैस्तैः, सन्नत लधरैजलधाराः ॥२॥
दु० व्या०-सत्-प्रधानं नितम्बमेव गुरुगोत्रं-पर्वतं धरतीति जलधरैः, पक्षे मेधैः, "गिरौ वर्षन्ति माधवाः " इत्युक्तेः ॥ २ ॥ काम्यकाश्चनरुचिः शुचिवासवान्तवारिपृषतेयममासीत् । अस्ततारकगणेव गभस्तिप्रोज्ज्वलद्युतिरहर्मुखवेला ॥ ३॥
दु० व्या०-पृषत्-जलकणः ॥३॥ विश्वयौवतविभूषणचूलारत्नमाश्रितसितांशुदुकूला। क्षीरनीरधितरङ्गासरङ्गश्रीवि श्रियमियं श्रयते स्म ॥४॥
दु० व्या०-यौवतं-युवतीसमूहः ॥ ४ ॥
चन्द्रचन्दनमिलन्मृगनाभी, पङ्कपङ्किालतनुः किल कन्या। क्वापि कुडमचिता च विरेजे, द्यौरिवेन्दुतिमिराकविभाभृत् ॥५॥
दु० व्या०-चन्द्रः-कर्पूरः ॥ ५ ॥ १° उचकूचविजयप्र° AM
For Private And Personal Use Only