________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राज्ञी अभूत् । एकदा राजसभायां गगनतलादवतरतः कस्यचित् सिद्धपुरुषस्यागमनं भवति ।।
तृतीयसर्गे-प्रथमं कुशलवाती पृच्छन् सः सिद्धपुरुषः स्वपरिचयं ददाति । इलापुरेऽग्निमित्रनामा कश्चिद् वेदज्ञः ब्राह्मणोऽस्ति, तस्य रोहिणोति ख्याता पत्नी, तयोर्दुश्चरितो दुनयनामा पुत्रः कदाचिदटव्यां भ्रमन् कश्चित् श्रमणं दृष्टवान् । तस्योपदेशं शण्वन् सः द्वादशत्रतधारी बभूव । अस्मिन्नेव समये मुनि वन्दितुमागतौ विद्याधरौ सूचितवानयं मुनिः-'अयं तव धर्मबान्धवः' इति । ततः विद्याधरावपि तस्मै विद्यां दत्त्वा विद्याधरं कृतवन्तौ । स एषोऽहं विद्याधरः । यदा तव जिनमन्दिरान्निर्गतं धूम्र मया दृष्टं तदैवाहं तव दुष्कृतखण्डनार्थ जैनधर्मे च तव प्रीतिं विलोक्यागतः । प्रसन्नस्य सिद्धपुरुषस्य कदाचिदपि दर्शनं विफलं न भवति, अतो वरं वृणु । राज्ञोदितम्-मम सर्वमपि संपन्नं विद्यते, दुर्लभो जैनधर्मोऽपि मयाऽऽसादितः, अतो वरेणालम् । तदैव सिद्धपुरुषः प्रत्युत्तरयति-वेम्यहं तव सर्वमस्ति परमेक एव तव कुलदीपको नास्ति, अतो गृहाणेमां गुटिकाम् । अनयाऽद्भुतं सुतं लभितासे । भूपतिना तद्गुटिका पट्टराश्य दत्ता ॥
चतुर्थसर्गे–कतिचिन्मासान्तरे राज्ञी सर्वलक्षणसंपन्नं विजयचन्द्रं सुत. मजनि । लाल्यमानः क्रमश: वर्धितः सन् क्रीडा कर्तुमारब्धवान् । एकदा मित्रैः सह वनमगच्छत् सः । तत्र मुनिमेकमपश्यत् । मुनिस्तं द्वादशवतमुपदिष्टवान् । तदवसरे मुनिमपृच्छद् विजयचन्द्रः-किमस्ति फलमहिंसायाः ? मुनिना प्रोक्तम्मोक्षफलम् । तत्फलं मम कदा भवितेत्यपृच्छत् पुनः । ज्ञानी मुनिरुवाच-त्वं भाग्यवानसि, शणु ते भवकथाम्-चम्पापुयी परमदेवनामा भूपतिरस्ति, तस्य ललिता नाम्नी सुन्दरो वर्तते, तयोः पुत्ररूपेण, तत्पश्चाद् वाराणस्यामश्वसेननृपते
मादेव्यां तव जन्म भविष्यति । तस्मिन् भवे पार्श्वनाथ इति नाम्ना तीर्थक्कररूपेण तव प्रसिद्धिर्भविष्यति । गृहवासं परित्यज्य, दीक्षितो भूत्वा, कमठं च प्रतिबोधयन् त्वं सर्वत्रावमासिकैवल्यमाप्स्यसि । विहरन् कदाचिच्चम्पायामा
For Private And Personal Use Only