________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमिष्यसि । तत्रल्यो वसन्तराजनरेश्वरस्तव समीपे दीक्षा गृहिष्यति । तत्पश्चात् तव मोक्षो भविष्यति ।
इति मुनिवचनं संश्रुत्याहिंसायां दृढप्रतिज्ञोऽभूत् । ततः प्रभृति विजयचन्द्रः श्रीपार्श्वनाथप्रभोः प्रतिमा निर्माप्य तस्याः पूजाप्रकारमतनोत् ।
राजसभायामेकदा केनचित् पुरुषेणैकोऽश्व उपाहृतस्तस्मै । तं परीक्षितुमारूढः कुमारः । तस्य चतुःप्रकारां गतिमधिगन्तुं वल्गामकृषत् । परीत्येन शिक्षितस्यास्याश्वस्य यथा कृषति वल्गां तथैवायमचो द्रुततरवेगो भवति । तद्वेगेन कुमारः कस्यांश्चिदटव्यामागात् । खिन्नमानसोऽयं कुमारो यावद् वल्गां मुञ्चति तावदेवाश्वः स्थितः, तस्मादुत्तीर्य पर्याणं दूरीकृतवान् । अश्वस्तत्र प्राणमुक्तः । क्षुत्पिपासादितं तं कुमारं दशमे दिने कश्चिन्नरो दृष्ट्वाडभ्यधात्-भद्र ! पिब नीरमिति । कण्ठगतप्राणो वक्तुमसमर्थः स वारि निषीयापृच्छत्-कस्त्वम् ? पुरुषो जगौ-अतोऽदूरे एव हस्तिनापुरं नाम नगरम् । तत्र गजभ्रमो भूपतिर्वर्तते । तस्य विजयेत्याख्यया पहराज्ञी। मृगयाव्यसनी स राजाऽत्रैव वने वर्तते । तस्याहं भृत्यः । अतो मनपान्तिकमेहि । पर कुमारो नोत्तिष्ठति । गजभ्रमेण तद्विज्ञाय भृत्यैरानायि स्वान्तिकं कुमारः । वार्तालापं कुर्वाणयोस्तत्र कश्चिच्चर भागत्योचे नृपम्-गच्छन्त्यमी मृगाः। तान् हन्तं तौ निर्गतौ। परं कुमारेण ते सर्वेऽपि मृगा मुक्ताः । अतः कुपितो गजभ्रमो जगौ----किं त्वया कृतम् ! कुमारो बदति-एते निवरा मृगाः कथं वधमर्हन्ति ! अस्योत्तरेण रञ्जितो राजा ते प्राशंसत् तस्य च वृत्तमशृणोत् । तवृत्तेन गजभ्रमः कथयति-त्वं मम मित्रपुत्रोऽसि ।
ततः सर्वेऽपि हस्तिनापुरं गताः । मृगयानिवृत्तधीः राजाऽऽ.मानं ससुतं मनुते । तं च स्वाङ्गसेवायां प्रायुङ्क्त । एकदा निशीथिन्यां कस्याश्चित् स्त्रियाः करणक्रन्दनमशणोत् । केयं रोदिति-इति राजा कुमारं तद्वैतुमधिगन्तुं प्राहिणोत् । करवालकरः कुमारस्तत्र गत्वाऽग्निकुण्डसमीपे कन्यकाकबरी कृत्तवन्तं योगिनमपश्यत् । उवाच तम्ने चाण्डाल ! कस्त्वम् ? किमर्थमनार्यकार्यमिदं
For Private And Personal Use Only