________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२] श्रीश्रीधरचरितमहाकाव्यम् । काश्मीरैः कृतहस्तकं प्रविलसन्मुक्ताफलस्वस्तिकं,
कर्पूरागुरुसौरमोल्वणपथं प्रेङ्खत्यताकाकुलम् । चश्चत्तोरणमुल्लसजनमनः संगीतभङ्गीमयं,
भूपालः स विशेश मङ्गलपुरं माङ्गल्यकेलीगृहम् ॥ ५९ ॥ स ताभ्यामानन्दोल्लसितनवरोमाञ्चकवचो,
वधूभ्यामानंसीजनकजनयित्रीचरणयोः । चिरांद् भ्रष्टं प्राप्य प्रवरतरमाणिक्यमिव तं,
वचस्तीतं तौ च पदमधिषातामनवधिम् ।। ६० ।। दु० व्या -तत्तम्-अतीतम् । इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसरिविरचितं श्रीमाणिक्याङ्के श्रीधरचरित्रे पञ्चमसर्गस्य
स्वोपशदुर्गपदव्याख्या समाप्ता ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरिने धानासि
कादिलक्ष्यविजयचन्द्रजनकसंगमो . नाम पञ्चमः सर्गः । ग्रन्थाप्रम ७२ । अ०४॥
१ 'मुज्लज्ज A, "मुच्छ्वसज्ज B२ रटं R। ३ वचोऽतीतं R| ४ °च्छे श्रीमां° B। ५ °रसूरिवि° BI
For Private And Personal Use Only