________________
Shri Mahavir Jain Aradhana Kendra
सर्गः 1
www.kobatirth.org
स्वोपशदुर्गपदव्याक्यालङ्कृतम् ।
अथ वदनकम् -
पुरतचाचलिरद्भुतरूपं, वर्णयति स्म गुणैरिति भूपम् । मागधजनता वलितग्रीवं तं पश्यन्ती महसा पीदम् ॥ ५४ ॥
दु० व्या०- पीदम्-पुष्टम् ॥ ५४ ॥
अथाडिल्ला
,
भुजबलकलिताऽखिलव सुधाकर ! देशस्थित बहुमणिवसुधाकर ! ।
दानकला दिवमिव न सुधा कर
Acharya Shri Kailassagarsuri Gyanmandir
मुज्झति तव निजवंशसुधाकर ! ।। ५५ ।।
दु० व्या० - वसुधा - पृथ्वी, करः - दण्डः । मणिः - रत्नम्, वसु-स्वर्ण, धा - धारकः । आकर ! सर्वत्र सम्बोधनम् । सुधा यथा । दिवम् - स्वर्गम् । तथा तव । करं दानकला ।। ५५ ।।
[ ४१
विद्यारञ्जित सकलकलाधर 1, यशसाऽरं जितसकलकलाधर ! | यानविगेयसुरेश्वरकुञ्जर !, जय जय विजयनरेश्वरकुञ्जर ! ||५६ || दु० व्या० - यशसा अरम् - अत्यर्थम् । विगेयः -- निन्द्यः ॥ ५६ ॥ अथ पद्धडिका
ܕ
जय चन्द्रधवलकलकीर्तिपूर ! जय चन्द्रवदन ! रुचिविजितसूर । जयचन्द्रकलाम्बुजराजहंस !, जय विजयचन्द्र ! वीरावतंस ! ॥५७॥
दु० व्या०-हे चन्द्रवदन ! | हे रुचिविजितसूर ! 1
श्रीपार्श्वनाथ पदन लिनभृङ्ग !, गुणगरिमविजितगिरिमेरुशृङ्ग ! । रणरङ्गनटितघनविकट वीर !, जय विजयचन्द्र ! जलनिधिगभीर ! ||५८ |
For Private And Personal Use Only