________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४० श्रीश्रीधरचरितमहाकाव्यम्। [पञ्चमः
शोकचित्राम्बुदग्धस्तद्वीजीह श्रुनीरया । आगाद् विजय इत्युक्तिस्वात्याऽभून्नवपल्लवः ॥४७॥ दु० व्या-वीजी-पिता ॥ १७ ॥
अथ वानवासिकाअथो नरेन्द्रः प्रधानवर्गान् , महोत्सवानां विधौ न्यदीक्षत् । विभूषितं तैः पुरं च चञ्चध्वजवजाद्यैः समं समन्तात् ।।४८॥
अथ मात्रासमकम्श्रुत्वा मुदितै विजयमुपेतं, पौरैः सहिताः सुगुणनिकेतम् । तमभिययुस्ते नमदवनीपं, स च संप्रापन्नगरसमीपम् ॥ ४९ ॥
अथ उपचित्रा--- अथ पुरललनास्तूर्यनिनाद, श्रुत्वा विरचितविश्वाह्लादम् । अपि जघनस्थलभाराकलितास्त्वरितं विजयं द्रष्टुं चलिताः ॥५०॥ चपलाश्चञ्चलकुण्डलहारा मिलिता वर्मनि शीघ्रमुदाराः । विजयविलोकनलालसनेत्राः, प्रोचुर्वचनमिदं मृगनेत्राः ॥ ५१ ॥
अथ चित्राधन्यः स जयतु नृपजयचन्द्रस्तत्कुलविपुलगगनतलचन्द्रः। नयनामृतमयि यदि गततन्द्रः, सततमुदित इह विजयनरेन्द्रः॥५२॥
अथ पादाकुलकम्शिवेन देहे, स्मरो नहीदं, किन्त्वेषोऽमुं विलोक्य रम्यम् । सहसा विगलितगर्वतरङ्गत्रपया समजनि नियतमनङ्गः ॥ ५३ ॥
दु. व्या०-देहे इति दग्धः । इदं नहि ॥ ५३॥
For Private And Personal Use Only