________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८] श्रीश्रीधरचरितमहाकाव्यम् । [षष्ठः
दु० व्या०-वृत्तद्वये गुप्तचित्रं नामचित्रम् , राजहंसेत्यादि-राजहंस कलहंस कलापो मोर काक कोकिल कपोत जादरफाली माली-आरामिकः । अथ व्याख्या-किलेति सत्ये । हे काकको! | हे जिनेट् ! । हे मजादरफ!। हि-निश्चितं त्वं एनसां-पापानां आली, अज-क्षिप-निराकुरु ! काकको इति का-यमस्तं प्रति अका-कुटिलाः कु:-भूमियः । एतावता मृत्योरगम्यः । उपलक्षणत्वाद् जन्मजरामृत्युरहितस्तस्य संबोधनम् । जिनाः सामान्यकेवलिनस्तेषु, इट-स्वामो तस्य संबोधनम् । मृजा-शुद्धिः-कर्ममलापगमस्तहायकं राफा-ज्ञानं यस्य सः, तस्य संबोधनम् । 'चर्फरफ रिफ' इत्यादि रंफधातुः । 'सर्वे गत्यथा ज्ञानार्थाश्च इति वचनात् । किंविशिष्टस्त्वम् ? राजेति राजा-चन्द्रः हंसः-सूर्यस्तद्वत् कलां-मनोज्ञां हंसकलां-आत्मकलां प्राप्तुं शीलमस्येति राजहंसकलहंसकलापी कपोतेति । कं-जलं तस्य पोतो बाला, एतावता जलजत्वात् कमलं तद्वत् पदश्री:-क्रमशोभा यस्य सः । पुनः किंविशिष्टः ! फणेति एकः प्रसिद्धोऽर्थः । द्वितीयस्तूच्यते । फणा गत्यर्थत्वाद् ज्ञानानि । रूपरूपिणोरभेदोपचारात् श्रुतज्ञानरूपाः फणा:आगमास्तेषां मण्डलेन-समूहेन माली-व्याप्तः । 'अथं भासइ भरिहा' इति वचनात् ।। ७१ ॥
अथ विभ्रमचित्रम्यदीहसेहाऽवर तेजसाऽढयमहो महामोहममुं ततस्त्वम् । विना वसन्तं नवनीरसं तं, रसा रसाला रसशालिनः स्युः॥७२॥
दु० व्या०-अथ विभ्रमचित्रम् , यदीहेति-यदि ईहसे । हावर महामोहं नवनीरसं इत्यादि । अथ व्याख्या-अहो इति आमन्त्रणे । हे भव्य ! यदि इह विश्वे सेह ! - सा-लक्ष्मीस्तस्या ईहा वर्तते ततस्त्वं अमुं प्रभु मह-पूजय । किंविशिष्टः ? अमुं वरतेजसा प्रधानकान्त्या आढयम् । अमोहं-अज्ञानरहितम् । दृष्टान्तेनैतद् दृढयति, विनेति - रसाः-रसालाः--
For Private And Personal Use Only