________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्योपादुर्गपदव्याख्यालङ्कृतम् । भूमिसत्काः सहकाराः, तं सर्वप्रसिद्धं वसन्तं विना रसशालिनो न स्युः । स्वर्गादिषु पक्षमासादि कालाभावात् । रसा-परिग्रहः । किविशिष्टः ! वसन्तं वनीरसं --- वनीपु-वनसमूहेषु रसं-जीवनौषधम् ॥ ७२ ॥
अथ नामचित्रम्नारङ्गकदम्बदाडिमीजम्बीरं सहकार ! किं जयेत् । कदलीकणवीरकेतकीर्यदि विश्वेश ! ददासि नो दृशम् ॥ ७३ ॥
दु० व्या०-पुनर्नामचित्रम् । नारङ्गेति - नारङ्गकदम्बदाडिमीजम्बोरं सहकारकदलीकणवीरकेतकीति इति । अथ व्याख्या-हे सहकार! सहन्ते परीषहादीनिति सहाः--साधवस्तान् करोतीति सहकारस्तस्य संबोधनम् । ना-पुमान् ईनं-वीरम् । किं जयेत् ! अपितु न ई:-लक्ष्मीस्तया जातः ईजः -कामस्तं वोरं सुभटं, बवयो रैक्यम् । हे विश्वेश ! यदि त्वं दृशो नो ददासि स्वामिनो दगदानं विना युद्धे भटानां नोत्साहः स्यादिति । किंविशिष्टः ? ईज-वीरं रङ्गकदम्बदाडि रङ्गकदम्बः-हर्षसमूहस्तस्य दा- खण्डनं तद्विषये, डलयो रक्याद् अलिं-वृश्निकं यथा वृश्चिकदंशे हर्षभङ्गस्तथा अनङ्गोद्रेके पुण्यरङ्गभङ्गः स्यादिति । किविशिरस्त्वम् ! कदलीति अक्षर. लोपाद् — अनुस्वारविसर्गौ न चित्रभाय सम्मतौ' इति वचनाच्च कदलीककणवीरा केतकीरिति ज्ञेयम् । कुत्सितं अलीकं कदलीक एतावता कदलीकानिघातिकर्मेतराणि-दग्धरज्जुप्रायाणि चत्वारि कर्माणि तेषां कण:-अंशः स एव वीरक:-अवशिष्टभटस्तद्विषये अन्तं विनाशं किरति-विस्तारयतोति अन्तकीविज्ञः प्रभुः । 'शत्रुशेषं न सहते' इति नीतेः देवः--पतिर्विदुषि नैषधराजगत्येति वृत्ते नैषधेऽपि अक्षरलोपोऽभिमतः ॥ ७३ ॥ __ अथापभ्रंशभाषाचित्रम्मोह हंस महसीहर माडी, राहि मानन शिवेन भवे त्वत् । आज देव किरि पाप पखाली, मोहमेष न जलाशयपाली ।।७४॥
For Private And Personal Use Only