________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०] श्रीश्रीधरचरितमहाकाव्यम्। [षष्ठः
दु० व्या०-अथापभ्रंशभाषा चित्रम् । मोरुहंसेति मोरुहंस । महसि सिहर माडी । आज देव किरि पाप पखाली । मोह मेष जलशायमाली इति । अथ व्याख्या -हे महसि ऊरुहंस ! मह सि तेजोविषये ऊरु:-गरीयान् हंसः-सूर्यस्तस्य संबोधनम् । हे मानन शिवेन ! माननं - पूजा शिवःमोक्षस्तयोरिनः स्वामी ! पूजार्हत्वात् सिद्धिगमनाहत्वाचार्हत इति संबोधनम्। इह भवे-संसारे रमालीः मा राहि - मा देहि रमाः-श्रियस्ता एव डलयोक्यात् आलीः । सहचारित्वात् 'राक् दाने' रा धातुः। श्रियोऽप्रार्थने हेतुमाह - हे किरिपापप ! किरिः-शूकरः क्षुद्रत्वात् तद्वद् यत् पापं तस्मात् पातीति किरिपापस्तस्य संबोधनम् । एष मल्लक्षणो जनः आजत् । खानि-इन्द्रियाणि तेषामाली श्रेणिस्तस्या मोहं आजत्-क्षिपति स्मैव । एष किंविशिष्टः ? न जलाशयपाली, डलयो स्क्यात् न जडाभिप्रायरक्षकः । यो हयज्ञानेन्द्रियरसव्यग्रश्च स एव मोक्षः प्रदे-प्रभौ प्राप्त श्रियः भभिलषति ॥७४ ॥ ___ अथ विभ्रमचित्रम्येन येन विनयेन बन्धुरा, वीतराग ! तव धीरमानसा । भूरि भूरि भविना न ते नरा निश्चलास्पदमिदं किमद्भुतम् ॥७५॥
दु० व्या०-पुनर्विभ्रमचित्रम् , येनेति-येन येन विनयेन बन्धुरा वीतरागधीरमानसा भविना ते नरा इत्यादि । अथ व्याख्या-हे येन ! या-लक्ष्मी स्तस्या इनः स्वामी तस्य संबोधनम् ! हे इतराग ! इतः--गतः रागो यस्मात् सः, तस्य संबोधनम् । हे अमान ! प्रसिद्धम् । येन पुरुषेण सा सर्वप्रसिद्धा तव धी:-बुद्धिः प्रवचनरूपा विनयेन आवि। 'अव रक्षणे' इत्यादिधातोः रक्षितेत्यर्थः । धीः किंविशिष्टा : बन्धुरा-मनोज्ञा अथवा बन्धुः स्वजनरूपा। हे भूरिभूरिः घनघनाभा-कान्तिर्यस्य सः, तस्य संबोधनम् । रा-द्रव्यं तेन पुरुषण विनाऽन्यत्र निश्चलास्पदं न भवति किमाश्चर्यमिदम् ! यो लक्ष्मीपतेर्षियं रक्षति तद्गृहे धनं निश्चलं स्यात् तस्य धनार्जनविज्ञत्वादिति ॥५॥
For Private And Personal Use Only