________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५६]
श्रीश्रीधरचरितमहाकाव्यम् ।
चारुचन्द्रोदया मुक्ता, तारकेयं किमीक्ष्यते ? | गौरि ! त्वदङ्गगौरत्वं, राका शिक्षितुमागता ।। २९ ॥ एकान्ते रजनीकान्तकान्तकान्तिभिरावृताः । कान्ताऽपास्तांशुकाः कान्ता नात्र यान्ति त्रपालुताम् ॥ ३० ॥ एवं सविस्मयं वेश्मस्थानान्यस्याः प्रदर्शयन् । अतन्द्रं चन्द्रशालां स चन्द्रमुख्या समं ययौ ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कान्ते ! विभाव्योऽवसरानुभावो रक्तो रविस्तावद्गात् प्रतीचीम् । निशाऽपि धत्ते शशिनोपगूढा,
स्फुरन्मणिप्रदीपास्ततमिस्रा तिमिरावलिम् । आस्तीर्णवर्यपर्यङ्कां तां दृष्टोचे प्रियः प्रियाम् ॥ ३२ ॥ नवभिः कुलकम् ।।
af
ताराच्छलात् स्वेदपयः पृषत्कान् ||३३||
विहायसि च यं पश्य, ताराणामुदितं प्रिये ! | परिरेमे स तामेव, वक्रोक्त्या सस्मितंत्रपाम् ॥ ३४ ॥
[ नवमः
For Private And Personal Use Only
रमणो रमणीयाङ्ग, रममाणो रमामयम् । रमारमणवन्मेने, रमणीनां मणिमिमाम् ॥ ३५ ॥ तस्यामथ रतिश्रान्तेर्निद्राणायां नरेश्वरः । पतिष्यामि पतिष्यामीत्यकस्मादगुणोद् गिरम् || ३६ || किमेतदिति संभ्रान्तः, स दध्यौ किं पतत्यधः । सौषं तत्कान्तया साकं, द्रुतं कुर्वे पलायनम् ॥ ३७ ॥ निःसवचेष्टितेनालं, मम वाऽनेन वल्लभा । नितम्बगुर्वी निद्रालुश्चपलं न चलत्यपि ।। ३८ ।।