________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्वोपज्ञदुर्गपव्याख्यालङ्कृतम्। [१५७
उचितं वच्मि तद किञ्चिदिति ध्यानन् पुनर्बनौ । जायमाने नृपोऽवादीदद्य मा पत मा पत ॥ ३९ ॥ ततः शब्दे स्थिते स्थैर्यशाली शालीनमानसः । प्रातमन्त्रिणमाहूय, निशावृत्तं नृपो जगौ ॥ ४० ॥ सोऽवादीद् भूमिशल्यादिशुद्धिं कृत्वा सुकोविदैः । कुतः पतत्यदः सौध, सुमुहूते विनिर्मितम् ॥ ४१ ।। इदमित्थं पर तावदई विज्ञापयामि यत् । तदाकये सकर्णानां, वर्णनीययशोभर ! ॥ ४२ ॥ मित्रेण मन्त्रिणा पूर्ण, कि विनयेन तेन वा। हितं न चक्ति यः काले, मित्रे राज्ञि तथा गुरौ ॥४३॥ त्वामन्तःपुरवर्षाभ्रपटलच्छन्नमर्कवत् ।। अविलोक्य चिरं लोकाः, क्लिश्यन्ते कमला इव ॥ ४४ ।। दु० व्या०-कमलं पुनपुंसकम् ॥ ४४ ॥ नाथेयं वनिता वहिज्वालेव किल तापकृत । सुचिरं सेविता साऽतः, स्वल्पं सेव्या सुधीजनैः ।। ४५ ।। वल्भादिकानामथ कामिनीनामतिप्रसक्तिन सुखं व्यनक्ति । कलेवरान्तः करिणः प्रविष्टः, काकस्तथा यज्जलधौ विनष्टः ॥४६ दु० व्या०-वल्मा-भोजनम् ॥ ४६॥ अश्रद्दधानस्तद्वाचमाचख्यौ सस्मितं नृपः ।। मन्त्रिमप्रस्तुतेनालं, पृष्टस्योत्तरमुगिर ।। ४७ ॥ अहो ! कामस्य वामत्वं, वामनेत्रा शरेण यः। सुरासुरासुरारीणां, रीणत्वं कुरुते रणे ॥ ४८ ॥ दु० व्या०-असुरारि:-इन्द्रः ॥ ४८ ।।
For Private And Personal Use Only