________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ ] श्रीश्रीधरचरितमहाकाव्यम् । [नवमः पाण्डित्यलीलाभिरिलावतंसा,
ये ये विवेकेन च राजहंसाः। मीनध्वजाज्ञाध्वजवृद्धिदीनाः,
___ स्त्रीवारिधौ तेऽपि भवन्ति मीनाः ।। ४९ ॥
दु० व्या०-मीनध्वजः-कामस्तस्याज्ञा । स्त्रोवारिधौ मीनवृद्धिहेतवे जातास्तेन दीनाः ॥४९॥
इदं चिन्तयता चित्ते, मन्त्रिणावादि भूपतिः । वेश्मनः पतनस्यास्ति, सम्भवः कोऽपि न प्रभो ! ॥ ५० ॥
विभिर्विशेषकम् ॥ विशेषस्तु यथा ज्ञातः, पुनर्विज्ञपयिष्यते । अथ भूपो विसृज्यामुं, प्रियोपान्तमुपागमत् ॥ ५१ ॥ तया महेलया कामहेलया नीतवासरः । पुनस्तत्रैव सुष्पाप, निशि भूपः प्रियासखः ।। ५२ ।। देव्यां प्राप्तप्रमीलायां, ध्वनिर्जज्ञेऽम्बराध्वनि। विस्मृता ह्यस्तनी गीश्चेत् , तदद्य प्रयतः शृणु ।। ५३ ।। तस्योपरि पतिष्यामि, निश्चितं शयिताऽत्रपः । रिक्त मुक्ते विह स्थाने, राज्यत्यागं करोमि ते ॥ ५४॥ पतितव्यं त्वया नाध, गदित्वेति नृपस्ततः । धैर्यमेरुनिशां नीत्वा, प्रातराह्वास्त मन्त्रिणः ॥ ५५ ॥ चतुर्णा चतुराणां स पुरस्तेषामभाषत । तदाकूतं विजिज्ञासुनिशावृत्तोक्तिपूर्वकम् ।। ५६ ॥ दु० व्या०-आकृतं-अभिप्रायम् ।। ५६ ॥ शून्ये सोधेत्र में राज्यभ्रंशोऽस्मिन् शायिनो मृतिः । उच्यता का मतियाघदुस्तटीन्याय एष यत् ।। ५७ ॥
For Private And Personal Use Only