________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीषीधरचरितमहाकाव्यम् । [सतमा अथ भुजङ्गप्रयातम्अमुं पश्य पदाक्षि ! पर्व नृपालं, यथार्थाभिधं सद्गुणश्रीविशालम् । परं कण्टकोच्छेदनः खड्गदण्डः, करेऽस्योच्चकैस्तन्मृणालप्रचण्डः ॥
दु० व्या०-तन्मृणालं-कमलनालम् ।। ४२॥
अथ स्रग्विणीछन्दःकिन्नरीवृन्दगान्धर्वगीर्वन्धुरे, नित्यपर्यन्यतूारवाडम्बरे । केकिनृत्यं यदि प्रेक्षितुं रैवते, चित्रमेतं भज द्वारकेशं ततः॥४३॥
दु. व्या०-साऽपि प्रतिहारी, द्वारकेशम् ॥ १३ ॥ अथ वैश्वदेवीछन्दः
स्मित्वा हित्वाऽमुंभूपति भूपकन्या, प्रातीहार्यस्था प्रेरयामास विज्ञा। मेने साऽप्यस्मै स्वप्रयुक्तापशब्दं, मापानुद्दिश्य स्माह सप्ताग्रतश्च ।।
दु० व्या-अपशब्दम् ।। ४४ ॥ भय तामरसं छन्दः
अमलकलाधरकान्तिकलापं, कलय कैलिङ्गमलिङ्गितपापम् । विमृश मृगेन्द्रकशोदरि! दूरीभवति यतो न हि दृष्टिचकोरी ॥४५॥
दु० व्या०-अलिङ्गतं-भप्रकटितम् ॥ १५ ॥ अथ चन्द्रवर्त्म छन्दः
यस्य कीर्तिघनसारपरिमलैसिनैत्रिभुवनस्य घनतरैः । पासितो हि धनसारसमुदयः, प्रायशो भजति भूरिचपलताम् ॥४६॥
१० रोचते °R । २ °य किलेमम' ।
For Private And Personal Use Only