________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्वोपञ्चदुर्गपदव्याख्यालङ्कृतम्। [
अथ सुदत्तं छन्दःसमरे यशोवीजमिवोप्तमर्वतां, हलवत् खुरैः क्षुण्णमहीतलेऽमुना। वियति स्फुरत्तारकमण्डलच्छलान्मदवारिसिक्तं करिभिः फलमहि ४७॥
दु० व्या०-टिप्पणी-अमुना-राज्ञा, समरे बीजमिव उप्तं-आरोपितम्, यशः फलेग्रहि, शङ्गारो भूषणम् , पक्षे सिन्दूरहस्तिनी, पक्षे त्रीविशेषः A आदर्शगतटिप्पणी । ] ॥ १७॥ अथ शर्कयां जातौ वसन्ततिलकाछन्दःकस्तूरिकामदचितस्तनकुम्भशृङ्गा, शृङ्गारभूषणविभूषितदेहदेशा । रेवाजले वहसि पअिनि हस्तिनीत्वं, चेन्मालवाधिपममुं तमुरीकरोपि॥ अथ प्रहरणकलिकाछन्दः- .
अमलकमलकोमलवरखदनं, स्फुरदुरुरुचिनिर्जिततरमदनम् । गजपुरपतिमुन्नतगुणसदनं, मज भज गजगामिनि! नृपमदनम् ॥४९॥ अथातिशर्कयां जातौ मणिगुणनिकरं छन्दः
जय जय जिनवर मधुकर! मधुरक्वण! नरसुरगणनुतगुणनिकर।। स्मररिपुभय! वह भविजनशरणक्रमसरसिजभवजलनिधितरण !॥५०॥
अथ मालिनीछन्दः
इति जिननुतिभक्तिव्यक्तकासारकेली
करणकलमरालं वैरिवंशे करालम् । नृपममुमथवाऽलं नामतः कीर्तिपालं,
भज शशिदलभालं देशकाम्बोजपालम् ॥५१॥ युग्मम् ॥
For Private And Personal Use Only