________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः 1
स्वोपज्ञदुर्गपव्याख्यालङ्कृतम् ।
[U
छलपराश्चि विलोकनलीलया, तमपि वर्जितमेव तया रयात् । समवलोक्य गता क्षितिपान्तरं, पुनरवोचत सा नृपनन्दिनीम् ॥३७॥
दु० व्या०- पराञ्च पराङ्मुखम् | [ 'पराचि - परप्रतिगमनशीला ' A आदर्शगत टिप्पणी ] ॥ ३७ ॥
अथ मौक्तिकदामछन्दः -
विलोकय लोकविभाकरतुल्यमितो हरिभूपमनन्यजभल्लि ! | विभाति हतारितमिस्रविलासमयं कृतकासि सरोज विकाशः ||३८||
दु० व्या०-हे अनन्यज - कामभल्लि । हतारितमिस्रविलासं यथा भवति ॥ ३८ ॥
करालकृपाणधरे रणरङ्गविलासकरेऽजनि यत्र कुरङ्गः । द्विधाऽपि चलाचलदृष्टितरङ्गभरं रिपुरुज्झितहस्तितुरङ्गः ॥ ३९ ॥
दु० व्या० - पक्षे कुत्सितरङ्गः । चलाचलदृष्टितरङ्गभरं यथा भवति । उज्झितः ॥ ३९ ॥
अथ तोटकं छन्द:
नवयौवनकानन केलिकरं, करपल्लवनिर्जितपद्यवरम् । वररत्नममुं वृणु सर्वकलं, कलय त्वमतस्तरुणत्व फलम् ॥ ४० ॥
दु० व्या०- सर्वाः कला यस्य तम् । अतो राज्ञः ॥ ४० ॥
न विलोकयति स्म कनी तमलं, नलिनीव कलाधरमप्यमलम् । अधिगत्य ततोऽन्यनृपं चतुरा, पुनरेवमवोचत वेत्रधरा ॥ ४१ ॥
दु० व्या०--तम् अलम् ॥ ४१ ॥
For Private And Personal Use Only