________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ सप्तमः
अयमरातिनरेन्द्रयशोऽम्बुधिं, लघु निपीय रणाङ्गणतृष्णया । विरचयन् विरसं चिरदुर्यशोमयमिहाभिनवः कलशोद्भवः ॥३०॥
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या० - दुर्यशोमयम् | [ 'कलशोद्भवः - वडवानलः ' A आदर्श टिप्पणी ] ||३०||
भज भुजद्वयवत् कुसुमखजं, परिनिवेश्य गलेऽमुमिलाभुजम् । यदि जिनेन्द्र निकेतनमण्डितं, नगरकुण्डिनमीक्षितुमिच्छसि ||३१|| स्वमवधेहि जिनेन्द्रनमस्त्रियामहमिहापि कृताञ्जलिरस्मि ते । इति परस्परहास्यपरे जने, नृपकनी तमवाजगणन्नृपम् ॥ ३२ ॥+ दु० व्या० - अवाजगणत् - भवगणयति स्म ॥ ३२ ॥
इदमनन्तरमुत्तरकोशलाधिपमनन्तमनुत्तरकौशला । नृपतिमुद्दिशती नवसूत्रवत् पुनरिमां प्रति वेत्रधरा जगौ ||३३||
दु० व्या० - अस्मादनु ॥ ३३ ॥
अयमनन्त इति क्षितिमण्डले, क्षितिपतिः प्रथितः क्षितिपेषु यः । अधिकमुद्वहति प्रतिभाप्रभाभरमहो ! भरतान्त्रयभूषणः ॥ ३४ ॥ दु० व्या० - इदमनन्तरम् ॥ ३४ ॥
कथमहि भयाय यदि द्विषो, दशति कोशबिलान्तरनिर्गतः । अपि तदुज्ज्वलकीर्तिपयः पिवत्यसितयत्करवालभुजङ्गमः ||३५|| दु० व्या०-असितः - कृष्णः ॥ ३५ ॥ अभिरतिर्यदि ते सरयूजलप्लवनशाड्वलकानन केलिए । क्षितिपतेस्तदमुष्य भव प्रिया, सुररिपोरिख गौरि ! हरिप्रिया ॥ ३६ ॥ दु० व्या० - अभिरतिः - इच्छा | प्लवनं-तरणम् । [ 'मुररिपुः, हरि प्रिया - लक्ष्मी: ' A आदर्शगत टिप्पणी ] ॥३६॥
>
+ A आदर्श 'स्त्रमवधेहि' इति ३२ श्लोकानन्तरं ' अयममनन्त इति श्लोक उपन्यस्तः ।
For Private And Personal Use Only