________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् ।
[७३ अयि ! विलोकय कोकनदानने !, घुसृणरागभरेण नरेश्वराः। तव गुणैरमलैनवमालती परिमलरलिवत् किल संगताः ॥२४॥
दु० व्या०-घुमणरागभरेण-कुङ्कुमरागभरेण । कोकनदानने-रक्तोस्पलसदृशमुखि ! ॥२४॥ अधिपतिर्मगधेषु पुरन्दरेत्यभिधया पुरतः परिभाव्यताम् । रसितयद्गुणसज्जनहीलितो, न वसुधातलमेति सुधारसः ॥२५॥ .
दु० व्याo-रसित:-आस्वादितः ॥ २५ ॥ सुतनु यस्य रणाङ्गणसंचरत्तरलतुङ्गतुरङ्गखुरोद्धते । रजसि याति दिवि प्रविभाव्यते, न रजनी न दिवा न दिवाकरः ।।
दु० व्या -[ 'प्रविभाव्यते-ज्ञायते ' A आदर्श टिप्पणी] ॥२६॥ मज भुवःपतिसंहतिरोहिणीवरममुं प्रणयादिव रोहिणी। वितरणाय धृतेः सुररोहिणी, भव सुमात्र शरत्रणरोहिणी ।।२७॥
दु० व्या०-रोहिणीवर-चन्द्रम् , रोहिणी इव । धृते:-समाधेः सुर. रोहिणी-कामधेनुः ['सुमास्त्र:-स्मरः' A आदर्शे टिप्पणी] व्रणरोहिणीऔषधिः भव ॥ २७॥ नयनभङ्गिभिरेव तयेरिता, तमपहाय नृपं पुरतस्ततः । क्षितिपमाप्य महेन्द्रमुवाच सा, पति नरेन्द्रसुतां प्रतिहारिका ॥२८॥ इह बभूव पुरा वृषभप्रमुस्तनुरुहोऽस्य विदर्भ इति श्रुतः । जयति सैप महेन्द्रमहीपतिः, सुनयने च तदन्वयचन्द्रमाः॥ २९ ॥
दु. व्या०-सैप इति व्याकरणविशेषः ॥२९॥ १.वि प्रतिभा ° RI
For Private And Personal Use Only