________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२ ] श्रीश्रीधरचरितमहाकाव्यम् । [सप्तमा महाभुजः कश्चन बाहुसंस्थितं, करेण रत्नाङ्गदमास्पृशन्मुहुः । ययाच तां तपितरं परीटिभिः, परिष्ठरत्नाङ्गदनामधारिणम् ।।१९।।
दु० व्या०-तां-कन्याम् । 'याच्' धातुर्दिकर्मकः । परीष्टिभिःसेवाभिः ॥ १९ ॥
अथेन्दुवंशाछन्दःपाणी कृपाणीनरिननच्छलात,
कश्चिद् विधि भर्सयति स्म वर्यधीः । एतां निरीक्ष्यान्तकजिह्वया निभां,
छिन्द्यान्ममाशालतिकामकालतः ॥ २० ॥ दु०. व्या०-नरिनर्त्तनं-अत्यर्थ नर्तनम् ।। २० ॥ ज्योतिर्मये कश्चन रत्नकुण्डले, जाज्वल्यमाने ज्वलनस्य कुण्डवत् । हस्तं क्षिपन्नात्मनि रागनिर्णय, दिव्येन कन्या हृदि संन्यवीविशत् ।
__ अथ सङ्करःरम्भाच्छदस्य व्यजनं दधिः करे, मुहुर्मुहुस्तस्य विलोलनच्छलात। रम्भाऽपि रूपस्य तुलां न याति ते, कनीमदः कोऽपि सगौरवं जगौ। - दु० व्या०-कनीम् , अदः ॥ २२ ॥
अथ द्रुतविलम्बितम्अथ घनस्वरघस्मरकस्मरध्वजरवं विनिवार्य यशोधरा । क्षितिधरान्वयवृत्तविदाऽलपन्नृपसुतां प्रति वेत्रलताधरा ॥२३॥
दु० व्या०-धनः-मेधः । घस्मरकः-भक्षकः । स्मरध्वजरवं-वाद्यम् । वृत्तवित्-चरित्रवित् ॥ २३॥
१°धिं ता जयति° AI
For Private And Personal Use Only