________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम्। [३ मन्दाकिनीपूर इवाशु यस्य, शिशोरपि प्रोज्ज्वलवागविलासः । सुरेन्द्रसन्देहतरून् विभेद, स मे धियं यच्छतु वीरधीरः॥५॥ यत्केवलज्ञानमृगाङ्कमध्ये, जगन्मृगस्यापि तुलां न याति । अनन्ततादृगगुणकोशकल्पा, यच्छन्तु ते सर्वजिनाः सुखानि ६।। पद्मपुस्तकधरा सरस्वतीत्येव या जगति गीयते परैः । या ददाति जनतासु भारती, सा चिरं जयतु जनभारती ॥७॥
दु० व्या०-जैनभारती जैनवागी। जनतासु जनसमूहेषु । प्रभा रतिः समाधिः, ते द्वे ददाति ॥ ७ ॥
कुलिशाकितहस्तोऽपि, क्षमाभृत् पक्षरक्षकः। साश्चर्यमिन्द्रभूत्याख्या, विधाणो गोतमः श्रिये ॥ ८ ॥
दु" व्या०-इन्द्रवद्भूतिः ऋद्धिर्य; स इन्द्रभूतिः । कुलिशं वज्र तेनाङ्कितो हस्तो भवति स क्षमामृतां पर्वतानां पक्षरक्षकः कथं स्यात् ? पक्षे कुलिशं वज्र चिह्नम् । क्षमाभृतः साधवः तापक्षरक्षकः ।। ८ ।। श्रीमद्वीरविभोवभुर्गणधरास्तीर्थे सुधर्मादय
स्तेषामन्वयवाधिवद्धनविधौ चन्द्रोऽभवञ्चन्द्रमाः। चन्द्रस्यापि कुले दिवाकर इव प्रक्षिप्तदोषोत्करः, स श्रीमान् गुरुरायरक्षित इति ख्यातः क्रियाशालिषु ॥९॥
दु० व्या०-चन्द्रश्च चन्द्रनामा आचार्यः । प्रक्षिप्ता निराकृता दोषोकरा दोषसमूहा येन, पक्षे प्रक्षिप्ता दोषा रात्रि :, एवंविधाः ऊत् ऊर्ध्वाः कराः किरणा यस्य ॥ ९॥
तत्पट्टानुक्रमे वादिकरिघट्टनकेसरी ।
श्रीमेस्तुङ्गसूरीन्द्रश्चिरं विजयतां भुवि ॥ १० ॥ सेवन्तेऽद्भुतकान्तिकीर्तिकमलासौभाग्यभाग्यादयो,
भूपाला इव यं गुणाः कलियुगवस्ताः शरण्यं नृपम् ।
For Private And Personal Use Only