________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
वल्लभाऽपि स्वभावेन, सगर्भाऽभून्मुदेऽधिकम् । नृपचेतसि सा चूतलवलीव फलोन्मुखी ।। २ ।। सा काले सुपुत्रे सूनुमनूनगुणलक्षणम् । प्रभयास्ततमः पूरं, सूरं हरिहरिद् यथा ॥ ३ ॥ दु० व्या० - हरिहरित - पूर्वदिक ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तज्जन्मज्ञापकेभ्योऽदात्, प्रमोदाब्धिपरिप्लुतः । अङ्गाभरणभारं किं, निमज्जनभयान्नृपः || ४ ||
ध्वज व्याजान्मुदम्भोधेर्विलेसुचपलोर्मयः । व्यक्ता मुक्ता व्यलोक्यन्त, तद्भवाः स्वस्तिकेषु च ॥ ५ ॥
दु० व्या०- तद्भवाः- मुदम्भोधिभवाः || ५ ||
मेदिनीशो मुदा बन्द-मोक्षं चक्रेकस्य किम् । भविष्यत्पुण्य कारुण्यस्वभावस्यानुभावतः || ६ || पुरे विरेजिरे विश्वंभराः कुङ्कुमपिञ्जराः । अरुणैः किरणैस्तस्य, बालबालरवेरिव ॥ ७ ॥
दु० ० व्या० - बाल एव बालार्कस्तस्य ॥ ७ ॥
[ चतुर्थः
इति जन्मोत्सवं जानपदैः सह सुतस्य सः । कृत्वा विजयचन्द्राख्यां ददौ द्वादशवासरे ॥ ८ ॥
For Private And Personal Use Only
लाल्यमानः स धात्रीभिरतिमात्रीकृतादरत्र | अभूद् राजसभायोग्यो, बालहारकटीस्थितः ॥ ९ ॥
दु० व्या० अतिमात्रीकृतः - अधिकीकृतः ॥ ९ ॥
१. बन्धमो R । २. रुगाः कि° B