________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः सर्गः ।
अथ श्लोकादिच्छन्दः || लोकपदेऽष्टौ वर्णाः विषमे ह्याद्योऽन्यो वा
वर्गों गुरुबु मध्ये गद्यम्, आद्यत्र नसौ विनाऽन्ये गणाः यथेच्छं स्युः । तदये च मसौ विना तेन पडपि इति । समेऽप्यायान्या ग्लौवा मध्ये स्वायान् न रसान् विनाऽन्ये पञ्च तदग्रे तु ज एवेति । उच्यते च
नाथानसौ विषमेऽधेर्यजौ भनरता गणाः
नाद्यान्नरसाः समे जोऽब्धेरिदं लोकस्य लक्षणम् ॥ १ ॥
षोडशमात्रे छन्दसि ।
मात्राष्टकात् न्ले जे वा वानवासिका ।
अनाये जे नवमे ले मात्रासमकम् ! नवमे गे उपचित्रा |
पञ्चाष्ट - नवसु के चित्रा | वानवासिकादिपादैः कृतं पादाकुलकम् । षट्कला चतुष्कलद्वयं ततो द्वे कले वदनकम् । तमितमन्तेऽडिल्ला |
चतुष्कलचतुष्कं पादान्तेऽनुप्रासे पद्धटिका । नात्र विषमे जः कार्योऽन्ते तु जः चतुर्लो वा । भथैषां लक्ष्यम् ॥
अथ रत्नाङ्कुरं रत्नगर्भेव नृपवल्लभा । गर्भ दधौ हरिस्वप्नसूचिताऽद्भुत संपदम् ॥ १ ॥
दु० व्या० - श्लोकादिलक्षणं सुगमम् । हरिः सिंहः ॥ १ ॥
१ त्यो B
२ वेदं स्युः A ।
For Private And Personal Use Only