________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.org
Acharya Shri Kailassagarsuri Gyanmandir
२०] श्रीश्रीधरचरितमहाकाव्यम् । [कृतीया सिद्धखेचरवरः क्षमापति, प्राह साहसवता शिरोमणे!। धीरया मधुरया भवगिरा, धूनयन्त्यपि शिरः सुरासुराः ॥२९॥
दु० व्या०-सुरासुरा अपि ॥ २९ ॥ । सर्वमस्ति तव सर्वभूभृतां, गर्वखर्वणमखर्वतेजसः । भि किन्तु तनयो नयोज्ज्वलस्त्वत्कुले दिवि रविन विद्यते ॥३०॥
दु. व्या-खर्वणं-नीधिवीकरणम् । अखधं प्रौढम् ।। ३० ॥ तद् गृहाण गुटिकामिमां मम, वं लभस्व सुतमद्भुतं द्रुतम् । एतयाऽस्तु सुकृताऽऽम्रज फलं. लूक्येव तव पाकपेशलम् ॥३१॥ आदाय तां वैनयकेन सिद्धराज समाजं च विसृज्य राजा। जिनेन्द्र पूजां विरचय्य पट्टदेव्यै ददे देवगुरुस्मृतिज्ञः ॥ ३२ ॥ दु. व्या०-वैनयकेन-विनयकर्मणा । ज्ञः-निपुणः ॥ ३२ ॥ औदार्यादिगुणवयदि जयाचन्द्रो नयेन्द्रोऽखिल
क्षोणीमण्डलनायकेषु नियतं माणिक्यलक्ष्मी ललौ । स्थाने काञ्चनमुद्रिकामिव परीरम्भेण रम्भासमां
भेजे तां सकलावतीमविकलप्रेम्णा निशि प्रेयसीम् ।। ३३ ।। दु० व्या०-नाशकेषु पक्षे हारान्तमणिषु । स्थाने-युक्तम् ॥ ३३ ॥
इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे अपरान्तिका
लक्ष्यसिद्धपुरुषस्वरूपगुटिकाप्राप्तिवर्णनो नाम तृतीयः सर्गः ॥ ॥ प्रन्थानम् ४८ अ० ७ ॥
१. 'लप्रेमा नि B। २. "रवि A। ३. क्याङ्कग्रन्थे दुर्गपदव्याख्यायुक्त श्री R
For Private And Personal Use Only