________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्योपशदुर्गपदव्याख्यालङ्कृतम्। [२३ ,
सभा पासरत्येष, शिशु मिभुजां भजन । कराम्भोजान कराम्भोज, रेजे राजमरालवत् ॥ १० ॥ दु० व्या०-एषः स पुत्रः ॥ १० ॥
आनन्देन समं पित्रोवर्धमानवया स्यात् ।
शशिवत् कलयामास, सकलाः सकला: कलाः ॥ ११ ॥ दु० व्या-कला-मनोज्ञा ॥ ११ ॥ चारुतारुण्यकमलाऽऽलिङ्गिताङ्गः क्रमेण सः । वसन्तश्रीश्रितः कल्पशाखीव सुषमामगात् ॥ १२ ॥ दु० व्या०-सुषमाम् --अतिशायिनी शोभाम् ॥ १२ ॥ विद्ययाऽपि विधुं वेधास्तदाऽऽस्येन्दुस्मृतेरिख । सावज्ञमुपरि भ्रामात् , क्षिपत्यन्यत्र कुत्रचित् ॥ १३ ॥ काऽk कामसमं वीक्ष्य, निकामं कामपत्रिणाम् । लक्ष्यतां न ययौ' तीक्षाकटाक्षर्लक्षशो नती ।। १४ ॥ दु. व्या०-कात्री । लक्ष्यतां वेध्यताम् ॥ १४ ॥ पौरीदकशुक्तिपेपीयमानलावण्ययोवनः ।। अन्येा मित्रयुमित्रैः, परीतः स ययौ वनम् ॥ १५ ॥ श्रीजिन त्रिदिवाऽऽरामे, दीव्यस्तत्र पवित्रधीः । मित्रैः गमं स मन्दारमिवापश्यन्मुनीश्वरम् ॥ १६ ॥ दु० व्या-सः कुमारः ।। १६ ॥ अभिनम्य समासीनमदीनममि तं जगौ। श्रितसौन्दर्यधुरया, मुनिर्मधुरया गिरा ।। १७ ।। दु० व्या०-अभि तं-तं प्रति ॥ १७ ॥ १. यौ नती कटाक्षरपि लक्षशः ॥१९॥ A ।
For Private And Personal Use Only