________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीधरचरितमहाकाव्यम् ।
[नवमः मौलौ बवन्ध धम्मिलं, स्वयं तस्याः कदापि सः । कदाचिल्लिलिखे तेन, कपोले पत्रवल्लरी ॥११॥ भुजोपपीडं मेजे तां, व्यक्तरागधरामिव । शीतकाले स कालेयपङ्कालेपपरां भृशम् ॥ १२ ॥ तपत्तॊ वर्तुलव्यक्तमुक्ताप्रालम्बशीतले । शिश्येऽसौ चन्द्रशालासु, तस्याः काम्यकुचस्थले ॥१३॥ स नाभीदननीरासु, दीर्घाक्षीं दीर्घिकासु ताम् । कदापि रमयामास, मराल इव वारलाम् ॥ १४॥ दु० व्या-नाभीदघ्नं-नाभीप्रमाणम् ।। १४ ॥ रेजे कदाचिद् दोलास्थस्तयाऽसौ काश्चनाता। घनसाविकधर्माम्बुर्विद्युत्वानिव नीरदः ॥ १५ ॥ तेन सा रतरङ्गाऽऽळ्या, प्रेसत्कङ्कणहारिणी । मन्ये सिवे सानन्द, सरसी स्वमिया धिया ॥ १६ ॥ दु० व्या०-सा पक्षे सातपूर्वकम् ॥ १६ ॥ लसघनरसस्फाति, सुमनोभवशालिनीम् । मालतीमिव तां भृङ्गः, सा भेजे वनकेलिषु ॥ १७ ॥ दु० व्या०-धनरसम् , पक्षे जलं सुष्टु । कामपक्षे पुष्पोत्पत्तिम् ॥१॥ अयं धनागमोदीर्णरागो नवरतोद्यतः । तनितम्ब गुरुं गौरगौरवाद्युक्तमैक्षत ॥१८॥ दु० ध्या०--धनागमेन उदीर्णरागः, पक्षे दीर्ण विदारिता ॥ १८॥ मन्त्रिषु न्यस्तसाम्राज्यभारस्य क्रीडतस्तया। एकरात्रिसमा तस्य, समा दशशती ययौ ॥ १९ ॥ दु० व्या०-समा-वर्षा ॥ १९ ॥
For Private And Personal Use Only