________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीश्रीधरचरितमहाकाव्यम् ।
८२ ]
अथ घृतौ जातौ कुसुमितलताछन्द:--
आक्रामी रिपुकरिशिरः सान्द्र सिन्दूरपूरादूरीचक्रे ऽस्यारुणरुचिमिभद्वेषिशौर्यस्य युद्धे । कास्मीराले पैस्तव कुचपरिक्रीडनेऽमुष्य कामं, पाणिः शोणोऽभूदिदमपि वचः प्रीतये स्तात् कवीनाम् ॥६८
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या० - अंह्निः - चरणः अस्य इभद्वेषी - सिंहः ॥ ६८ ॥ अथ धृतौ जातौ मेघविस्फूर्जिताछन्द:
अथ शार्दूलविक्रीडितं छन्दः
[ सप्तमः
तपस्त्वामाराद्धं कलयति भुवः स्वर्वधूमस्य कीर्तिव्रजो मुक्ताहारः श्रितकुचगिरिः शालिरोमालिन्याम् । अथैनं संतुष्टा रमय नयनापाङ्गभङ्गीषु भूपं,
स च त्रैलोक्येऽपि प्रसरतु यथा वामनो वासुदेवः ॥ ६९ ॥
दु० व्या०- भुवः सर्वपृथ्वी सत्कादेव तां अस्य कीर्तित्रजो मुक्ताहारो मौक्तिकहाररूपः, मुक्तभोजनो वा स च कीर्तिर्व्रजः ॥ ६९ ॥
For Private And Personal Use Only
इत्येवं प्रतिहारिकानिगदितव्याहारकादम्बिनीसंसेकोत्पुलकच्छलेन परितः प्रोद्भूतदर्भाङ्कुरा । भूयिष्ठं तमरीरमत प्रसृमरे नेत्रान्तभङ्गीभरे सानन्दा शरदुज्ज्वलेव सरसी सा राजहंसं तदा ॥७०॥
दु ० व्या०-याहारः - वचनम्, राजहंसम्, पक्षे, राजश्रेष्टम् ॥७०॥