________________
Shri Mahavir Jain Aradhana Kendra
सर्गः ]
अथ हरिणीछन्द:---
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वोपश्च दुर्गपदव्याक्यालङ्कृतम् ।
W
हरिरिव हरेः शृङ्गारेण स्फुरद्युतिशालिना, हरतु हरिणीनेत्रे नेत्रे न कस्य नृपोऽप्यसौ ।
यदयमसमं वामभ्रूणां मनोभवत्रिभ्रमं,
सुतनु ! तनुतेऽनङ्गत्वेनोज्झितोऽपि तदद्भुतम् ॥ ६५ ॥
दु० व्या० - हरेः - इन्द्रस्य तन्नामाङ्कत्वात् तस्य अनङ्गत्वं कृशाङ्गत्वम् ॥
अथ पृथ्वीछन्द:
अमुं नृपतिमतल्लिकां मदनमलि ! भिन्द्धि स्वयं, स्वयंवरण मालिकान्यसनदम्भतोऽभ्यर्णगा । किमेतदथ कौतुकं तत्र मृगाक्षि ! यल्लीलया, कटाक्षविशिखैरपि क्षिपसि विष्टपान्यन्यतः ॥ ६६ ॥
दु० व्या० - विशिखैः - बाणैः, अन्यतः क्षिपसि ॥ ६६ ॥
अथ मन्दाक्रान्ताछन्दः
[ ८१
मौलौ माल्या लिसुरधुनीस्पर्धयाऽयं महेशं,
सा कालिन्दी कलयति करे चेतु कृपाणच्छलेन ।
तत् तेऽप्यस्मिन् परमहिमवत् भूभृतः संभवायाः, स्वाङ्गं दत्वा सपदि विशदं गौरवं गौरि ! युक्तम् ॥ ६७ ॥
For Private And Personal Use Only
दु० व्या० - महेशं, पक्षे महेश्वरम् | कालिन्दी - यमुना । प्रकृष्टमहिमयुक्तः, पक्षे परमहिमवद्भूभृतः - हिमाचल पर्वतस्य । गौरी, पक्षे पार्वती ॥ ६७ ॥
११