________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीश्रीधरचरितमहाकाव्यम् । [द्वितीयः मथ वैतालीयम्बुभुजे न नभोगसंपदं, स तया पूर्णिमयेव चन्द्रमाः । न च तस्य ययौ हृदि स्थितस्तनया भावकलङ्ककालिमा ॥१७॥
दु. व्या०-न नभोगसंपदम् भोगसंपदम् । चन्द्रपक्षे नभोगः भाकाशगतः ॥ १७ ॥
स लसद्गुणधर्मबन्धुरांशुकलक्ष्मी कलयन् विहाररुक् । मुनिवीरवदद्भुतक्रियः, समितिभूषणमन्यदाऽभवत् ॥१८॥
दु० व्या०-स राजा । मुनिश्च वीर मुनिवीरौ तद्वत् । राज्ञः पक्षे समितिः सभा, मुनिपक्षे पञ्च समितयः, वीरपक्षे समिति सङ्ग्रामे । राजा किं कुर्वन् ? लसन्तो ये गुणाः तन्तवस्तेषां धर्मः स्वभावस्तेन बन्धुराम् । अंशुकलक्ष्मीम्-वस्त्रलक्ष्मीम् कलयन् , विशेषतो हारेण रोचते विहाररुक् । क्रिया प्रभातक्रिया ज्ञेया ॥ १८ ॥
गणनायकदण्डनायकैः, सामन्तैः सचिवैः शुचिद्युतिः । उदयेऽपि रवरयं रयान्नक्षत्रैः परिवारितो न कैः ? ॥१९॥
दु. व्या०-गणनायकादिभिः कैः न न परिवारितः ? अपि तु सर्वैः । शुचिः पवित्रा द्युतिर्यस्य, पक्षे चन्द्रः तत्पक्षे कैनक्षत्रैर्न परिवारितः । अपि तु सर्वैरपि ॥ १९॥ गुरुकविबुधकेतुमण्डली, व्यलसन्मञ्जुलमङ्गलोदिता। परितोऽस्य परं तमोग्रहो, न च मन्दोऽपि रुचि क्वचिद् दधौ ॥
दु० व्या-अस्य राज्ञः । परितो गुरुः पुरोहितः, कविः कवीश्वरः, भन्योऽपि बुधानां विदुषाम् , केतुः ध्वजसमानस्तेषां मण्डली श्रेणिः । सा किंविशिष्टा ? मञ्जुलं मङ्गलोदितं मङ्गलवचनं यस्याः सा । पर तमसि पापे महो यस्य स पुमान् । मन्दो मूर्योऽपि, रुचिं अमिषम् । अथ पूक्ति
For Private And Personal Use Only