________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्ग स्वोपवदुर्गपदच्याख्यालङ्कतम् । स्वयंवराया वरमण्डपोऽथ, प्रकल्पितः शिल्पिवरैविरेजे। यं वीक्षमाणोऽपि सहस्रनेत्रैर्मन्ये न यायान्मघवाऽपि तृप्तिम् ॥११७॥ वसुन्धरां यत्र विशुद्धवज्ररत्ननिवद्धामभितोऽपि वीक्ष्य । चक्रे वितक विवुधः किमाद्यं, रत्नप्रभायामिह वज्रकाण्डम् ॥११८॥
दु० व्या०-रत्नप्रभायां षोडश काण्डानि स्युः, आय रत्नकाण्डम् ।। वेल्लन्मणिवातविभातरङ्गाऽवलोकनाद् मज्जनशङ्कयेव । वितेनिरे स्तम्भशिरोनिलीनाः, पाश्चालिका यत्र न कस्य चित्रम् ।।
स्वस्यायती राजकमाशु जेयं, विचिन्त्य पूर्व लघुहस्ततायै । क्षिप्ताः स्मरेणैव शरा विलेसुर्यत्र प्रसूनप्रकरच्छलेन ॥१२० ।।
दु० व्या०-आयतो-उत्तरकाले । राजकं-राजसमूहम् । लघुहस्ततायै -अभ्यासाय ।। १२०॥
रुद्धेऽन्तरे मौक्तिकतारचारुचन्द्रोदयैर्भानुगणोऽधितस्थौ। क्षणं दिक्षुः कलशातकुम्भकुम्भालिदम्भात् किल यस्य मौलिम् ।।
दु० व्या०-अन्तरे-मध्यभागे ॥ १२१॥ चलद्घजैक्ष्य विलोलवीचिश्रियं श्रितां यत्र महामहाब्धौ ।। रङ्गन्मृदङ्गध्वनिभिर्गभीरः, समाददे सागरगर्जितश्रीः ॥१२२॥ कर्पूरागुरुधूपधूमपटेलीकादम्बिनीडम्बरे,
चश्चत्तोरणशकचापरुचिरे भट्टैर्मयूरायितम् । दुर्वाकरितमिन्द्रनीलमणिभिरायिते मौक्तिक
श्रेणीभिः शुचिपद्मरागमणिभिर्यत्रेन्द्रगोपयितम् ॥१२३॥ १ "टलैः का' AL
For Private And Personal Use Only