________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२] भीभीधरचरितमहाकाव्यम् [षष्ठः "रात्रौ दिवा जागरणे शये वा, मदाशये तिष्ठति पार्श्वदेवः । अयं स्वयं सिद्धिवधुविवाहविधि हि मे विश्वविभुर्विधाता १८०
जगौ हरिस्तं जगदेकमौले, चिरं जय त्वं विजयक्षितीश!। त्वन्मानसं यद् भजतेऽमराली, सेव्यप्रभोभक्तिरिय मराली ।।८।।
दु० व्या०-अमराली ॥८१॥ जाता गुणेभ्यः सहकारिभावं, विनाऽपि विश्वान्यपि चाश्नुवाना । पटीयसी कीर्तिपटी त्वदीया, प्रमाणमुल्लञ्चयतीति युक्तम् ।। ८२ ॥
दु० व्या०-अन्यपटीनिष्पत्तौ तन्तवः समवायिकारणम्, तन्तुद्वयसंयोगेऽसमवायिकारणम् , तुरिवेमादिनिमित्तकारणम् , ते द्वेऽपि सहकारिकारणे । कीर्तिपटो नैवं जायते । अनुवाना-व्याप्नुवन्ती। प्रमाणानि षट् हस्तकादिकं च तर्कशास्त्ररीतिर्वा । पटीयसी-पटुतरा ।। ८२ ॥
यशः सिताम्भोजमहो ! त्वदीयं, विकस्वरं विश्वसरोवरे यत् । विराजतेऽसौ किल राजहंसलीलाविहारस्त्वधित्यकायाम् ॥८३।।
दु० व्या०-पक्षे राजहंसौ-चन्द्रसूर्यो । ८३ ॥
अक्षय्यतूणीरमथो शरीरशङ्गारमस्मै प्रवितीर्य वजी । स्वर्ग ययौ सोऽपिच पूर्वरीत्या, शेषे निशायाः श्रयति स्म सेनाम् ।। अथ व्यधुर्मङ्गलगीर्विलासमिलापतेारमुपेत्य चारु । पटालयस्थस्य विभातवेलां, विलोक्य वैतालिकमण्डलानि ।।८५॥
तीर्थेश्वराः श्रीऋषभादयस्ते, दिशन्तु राजेश्वरमङ्गलानि । हरन्तु हेले किरणा इवोच्चैस्तमः समग्रा गणधारिणोऽपि ॥८६॥
For Private And Personal Use Only